________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश- ॥१५॥
व्यं मया न श्रूयते.
मालाटी. तत् श्रुत्वा कुमारश्चिंतयति, अवश्यमिदं नूतादिविलसितं विलोक्यते; नास्यां कापि कु.। चेष्टा. यद्यपि वामब्रुवो यौवने तीक्ष्णकटाक्षविदेपतः परमनांसि हरंति, तथापि तैः पुरुषैः प्रतिदिनं संगमः कथं संयुज्यते ? अंतःपुरे तु नैतहिशेषेण संन्नाव्यते. कोऽकालमरणानिला.) पी? यः प्रत्यहमत्रायाति. इति सम्यग् विचारयतः कुमारस्य मनसि न सत्यं प्रतिन्नासते, परं स धर्मनस्को नूत्वा स्थितः, तदा उटया तया चिंतितं, अद्याप्येतचित्तं तदुपरि न सम्यग विरक्तीनूतं, हितीयेनोपायेन स्नेहानेदं करोमीति विचार्य तांबूलनोजनादिषु केनाप्युपायेन मंत्रचूर्णादियोगं कृत्वा कुमारचित्तं विरक्तीकृतं; तेन पूर्व गाढानुरक्तं तश्यमपि कुमारमनो । मंत्रचूर्णादिप्रयोगेण तदुपरि ज्वलितुं लग्नं. लोकापवादतो विन्यता तेनैवं चिंतितं इमां कमलवती तपितृगृहे प्रेषयामि, अत्र न रक्षणीयेति विचार्य स्वसेवकानाइयोक्तवान्. गतैनां कमलवती रपमारोप्य तपितृकुले मुक्त्वा समागवतेति श्रुत्वा सेवकैश्चिंतितं किमनुचितमयं करोति ! स्वाभिवाक्यमनुलंध्यमिति विज्ञाय कमलवतीसमीपमागत्योक्तं नो स्वामिनि वा
॥१
॥
For Private And Personal