________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
hin
उपदेश- तत् श्रुत्वा तया प्रतिपन्नं कियन्मात्रमिदं ! स्वल्प कालेनैतत्करिष्यामीति प्रतिश्रुत्य स्तो- मालाटी.
K कैरेव दिनै रणसिंहनगरमागता, समागत्यांतःपुरमध्ये कनकवतीमंदिरं गता. कनकवत्याः पु॥१७॥ रो रत्नवतीकुशलादिवृत्तांतं कथयामास. रत्नवतीप्रवृत्तिकयनेन कनकवत्यापि तस्या बहु स.
न्मानं दत्तं, प्रतिदिनमंतःपुरे समायाति, कुतूहल विनोदादिवाती कथयति; कमलवती च वि.) शेषेण जल्पयति. यथा यथा कमलवत्या विश्वासः समुत्पद्यते तथा तथा करोति. एवं सर्व दा गमनागमने क्रियमाणे कदाचित्कूटविद्यया कमलवतीमंदिरमध्ये परपुरुषः समागछन् कु. माराय दर्शितः, परं मनागपि तस्य मनसि शंका नातायाता, चिंतयति च कमलवतीशीलं सर्वथैव निष्कलंकं वर्तते. एवं बहुवारं परपुरुषदर्शनेन कुमारेण चिंतितं किभियं खमितशी. ला जाता? यतः प्रत्यकमेतदेवं पश्यामि. ततस्तेन कमलवत्यै प्रोक्तमहं प्रत्यहं पुरपुरुषं तव मंदिरे समागचंतं गतं च पश्यामि. तदा कमलवती प्रोवाच, नो प्राणनाथ नाहं किम ॥१०॥ पि जानामि पुरपुरुषसंचारस्वरूपं, यदि यूयं पृत्य तदा मम कर्मणामेवायं दोषः, अहं मंदनाग्यवती ययूयमेतादृशं पश्यथ. यदीयं धरा विवरं ददाति तदा प्रवेशं करोमि; नूनमेतदश्रा
For Private And Personal