________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
उपदेश- देवादिसति स प्राप्नोतीत्यर्थः, सुगुणस्य विनीतशिष्यस्यैतन्त्रवति, निग्गुणस्स यत्ति' ऽर्विनी-
JA तशिष्यस्य तु अत्र नवेऽयशोऽकीर्तिश्च नवति, परनवेऽधर्मश्च नरकादिगतिरूपोनवति ॥ए॥ ॥२३॥ ॥ मूलम् ॥-बूढावासेवि ठियं । अहव गिलाणं गुरुं परित्नवंति ॥ दत्तुब धम्मवीमं
सएण दुस्सिस्कियं तंपि ॥ एU || व्याख्या- बूढावासेनि ' वृक्षावस्थायामपि गमनाऽशक्तत्वेन विधिपूर्वकमेककेत्रे स्थितं, अथवा ग्लानं मांद्ययुक्तमेतादृशं गुरुमाचार्य यत्परिन्नवत्य
वगणयंति, क श्व ? दत्त श्व, यथा दत्तेनाऽवज्ञा कृता तश्रेत्यर्थः, 'धम्म विमंसएणंति 'घKमविमर्शनेन धर्मविचारणयेति यावत्, तदपि दुःशिक्षितं ज्ञेयं, इष्टशिष्याचरणमेतदित्यर्थः
॥ए || अत्र दत्तावदातः
कुलपुरे नगरे संघमध्ये स्थविराचार्याः, तैरेकदा नाविनमत्यंतऽष्कालं ज्ञात्वा सर्वेऽपि गणसाधवोऽन्यदेशे प्रेषिताः, स्वयं च वृहत्वेन गंतुमशक्तत्वात्तत्रैव पुरे वसत्यां नवनागान् कल्पयित्वा स्थानवासित्वेन स्थिताः, एकदा गुरुसेवार्थ दत्तनामा शिष्यस्तत्रागतो, यस्मिन् वसतिन्नागे गुरुं मुक्त्वा स पूर्व गतस्तस्मिन्नेव नागे विहारक्रमेण वर्तमानं गुरुं दृष्ट्वा संशय.
॥३२॥
For Private And Personal