SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥२३३॥ मापन्नो व्यचिंतयत्, गुरवः पार्श्वस्था नन्मार्गगामिनो जाताः, स्थानपरावर्तोऽपि न कृतो दृ- मालाटी. श्यते, इति ज्ञात्वा स निन्नोपाश्रये स्थितः, निझार्थ गुरुन्निः साई निर्गतो नीचोच्चकुलेषु । परित्रमन् स नगं गतः, गुरवोऽपि तदिगितं ज्ञात्वा कस्मिंश्चिन्महेन्यगृहे गताः, तनहे व्यंतरीप्रयोगेण रुदंतमेकं शिष्यं दृष्ट्वा मा रुदिहीत्युक्त्वा तैश्चिप्पटिका वादिता, व्यंतरी नष्टा, स्वास्थ्यं च जातं. हृष्टान्यां तन्मातृपितृभ्यां गुरुन्यो मोदकाः समर्पिताः, तमादारं दत्ताय दत्वा स नपाश्रये प्रेषितः । दत्तेनाचिंति सत्यप्येतादृशे स्थापनाकुले बहुवारं भ्रामितोऽहं, पश्चाद् गुरवोऽपि सामान्यकुले गत्वा नीरसाहारं गृहीत्वा समागताः, आहारश्च कृतः, पश्चात्प्रतिकमणवेलायां दैवसिकातिचारालोचनावसरे गुरुन्निरुक्तं, नो महानुनाव! अद्य धात्रीमिस्त्वया नक्षितोऽस्ति, ततः सम्यगालोचयेति श्रुत्वा दत्तश्चिंतयतिस्म, गुरुवो मदीयं सूक्ष्मदोषं पश्यंति, स्वकीयं म- ॥ २३३ ॥ हांतमपि च दोषं न विलोकयंति, एवं स गुरोरुपरि मत्सरं दधार, पश्चात्प्रतिक्रमणं कृत्वा, स स्वस्थानं यावजबति तावद् गुरुगुणावर्जिता शासनसुरी दर्शयाम्येतस्य गुरुपरानवफल 30 For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy