________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
नपदेश- मिति विचित्य महांधकारकरणेन तं व्यामोहयतिस्म. दत्तः किमपि न पश्यति. आकुलीनूतः
पूत्कार कत्तुं लग्नः, गुरुणोक्तं त्वमत्रागब? तेनोक्तं कथमागगमि? हारमहं न पश्यामि, गुरु॥३५॥ णा निष्टिवनं स्पृष्ट्वा स्वांगुलिरुदिप्ता, दीपकवज्ज्वलंती तेन दृष्टा, दत्तेन चिंतितं गुरवो बहु.
सावधं दीपकमपि धारयंति, छ तस्याऽवगुणमेव प्रतिनासतेस्म. शासनदेवतयोक्तं रे दुरासमन् पाप्मन् गौतमसदृशं गुरुं यत्परानवति, तत्किं दुर्गति गंतुमिचतीत्यादिबहुकर्कशवाक्यै
स्तस्य शिक्षा दत्ता, ततोऽसौ पश्चात्तापं कुर्वन् गुरुचरणयोर्निपत्य पुनः पुनः स्वापराधं कमयामास. प्रांते सम्यगालोचितपापकर्मा सतिं गतः, इछ दत्तदृष्टांतेन गुरोरवज्ञा न विधेयेत्युपदेशः ॥ इति सप्तविंशतितमोऽयं दत्तसंबंधः॥श्णा अथ गुरोरुपरि नक्तिरागोपनयमाह
॥ मूलम् ॥-आयरियन्नत्तिरागो । कस्स सुनखत्तमहरिसीसरिसो॥ अवि जीवियं वघसियं । न चेव गुरुपरित्नवो सदिन ॥ १० ॥ व्याख्या-'आयरिश इति ' आचार्योपरि नक्तिरागोऽत्यंतरः स्नेहः कस्य नवति ? सुनकत्रनामा यो महर्षिस्तस्य सदृशः समः, याह. शः सुनकत्रस्य गुरोरुपरित्नक्तिराग आसीतादृशो न कस्यापीत्यर्थः, कीडशो नक्तिरागस्तेन र
॥२३॥
For Private And Personal