________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
मालाटी.
नपदेश च्युत्वाऽष्टमे नवे चैत्यसन्निवेशग्रामे षष्टिलक्षपूर्वायुरग्निद्योतनामा हिजः, प्रांते त्रिदंडित्वेन
J मृतो नवमे नवे हितीयस्वर्गे मध्यमस्थितिर्देवो जातः ॥ ए ॥ ततश्च्युत्वा दशमे नवे मंदि॥२५॥ रसन्निवेशे षष्टिलक्षपूर्वायुरग्निनूतिनामा हिजः, प्रांते त्रिदंडिको नूत्वा मृतः, एकादशे नवे
तृतीयस्वर्गे मध्यमस्थितिकत्वेनोत्पन्नः ॥ ११ ॥ ततश्च्युत्वा हादशे नवे श्वेतांब्यां चतुरशीतिलक्षपूर्वायु रजिनामा विप्रः, प्रांते त्रिदमिकत्वेन मृत्वा त्रयोदशे नवे चतुर्थ देवलोके मध्यमस्थितिकोऽमरः समुत्पन्नः ॥ १३ ॥ पश्चाद्वहुकालं नवे ब्रांन्वा चतुर्दशे नवे राजगृहपुरे चतुस्त्रिंशल्लकपूर्वायुः स्थावरनामा विप्रः, प्रांते त्रिदंडिको नूत्वा मृतः पंचदशे नवे पंचमस्वर्गे मध्यमस्थितिकत्वेनोत्पन्नः ॥ १५ ॥
ततश्च्युत्वा षोडशे नवे कोटिवर्षायुर्विश्वनूतिनामा युवराजपुत्रो जातः, तत्र वैराग्यपरायणेन संनूतिसाधुपार्श्वे चारित्रं गृहीत्वा दुस्तपं तपस्तप्तं. एकदा मासपणपारणके मथु. करायां स गोचर्यां गतो दुर्वलत्वेन गोराघातेन नूमौ पतितः, तं दृष्ट्वा वैशाखनंदिनामा पितृ
व्यपुत्रो इसतिस्म. स दिवसः क्व गतो ? यस्मिन् दिने त्वं मुष्टया कोष्टकफलजनमकरोत्,
॥२५॥
For Private And Personal