________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥३॥६॥
नपदेश- व हास्यं कृतं, समुत्पन्नक्रोधः समुबाय तां सौरनी शृंगयोहीत्वाऽाकाशे ब्रामयित्वा नि- मालाटी. IA दानं कृतवान्. यद्येतस्य तपसः फलं नवेत्तदाहं बहुबलवान नूयासमिति सहस्रवर्षाणि तप
स्तप्त्वा प्रांतेऽनालोचितपापकर्मा मृत्वा सप्तदशे नवे सप्तमस्वर्गे नत्कृष्टस्थितिर्देवो जातः॥ ॥१७ ॥ ततश्च्युत्वाऽष्टादशे नवे पोतनपुरे प्रजापतिनानो नृपस्य गृहे स्वयंपरिणीतस्वपुत्री." मृगावतीराझीकुदौ सप्तस्वप्नसूचितस्त्रिपृष्टनामा वासुदेवो जातः, जरताई साधयित्वा बहुपापं कृत्वा चतुरशीतिलसर्वायुः परिपाल्यैकोनविंशे नवे सप्तमनरकावनिं गतः ॥ १७ ॥ ततश्च विंशतितमे नवे स सिंहत्वेनोत्पन्नः ॥ २०॥ एकविंशतितमे नवे महाविदेहे मूकायां राजधान्यां धनंजयराझो गृहे धारिणीकुदौ चतुर्दशस्वप्नसूचितः प्रियमित्रनामा चक्रवर्ती जातः, पोहिलाचार्यपार्श्वे दीक्षां गृहीत्वा कोटिवर्ष यावच्चारित्रं परिपाल्य, सर्व चतुरशीतिलकपूर्वायुर्भुक्त्वा चतुर्विंशतितमे नवे सप्तमे स्वर्गे देवो जातः.
ततश्च्युत्वा पंचविंशतितमे नवे उत्रिकायां पुर्या जितशत्रुनृपगृहे लशकुको पंचविंशतिलकपूर्वायुनंदनामा पुत्रो जातः, पोटिलाचार्यपार्श्वे दीक्षां गृहीत्वा यावज्जीवं मासकपणै
॥२५॥
For Private And Personal