________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ २५७ ॥
www.kobatirth.org
विंशतिस्थानकतपः समाराध्य तीर्थकरनामकर्मोपार्जितवान् लक्षवर्षाणि यावच्चारित्रं पालयित्वा प्रांत चैकमासिक्या संलेखनया षडूविंशतितमे नवे दशमस्वर्गे पुष्पोत्तरावतंसविमाने विंशतिसागरोपमायुः सुरो जातः ततश्च्युत्वा सप्तविंशतितमे नवे स चतुर्विंशतितमो जिनः संजातः इवं मरीचिनवे नृत्सूत्राऽसत्यनापणतस्तेन कोटाकोटीप्रमाणः संसारो वर्द्धितः, एवमन्येऽपि जीवा उत्सूत्र जापणतः संसारं वईयंतीत्युपदेशः । इत्येकत्रिंशत्तमः संबंधः ॥३१॥
a3
Acharya Shri Kallashsagarsuri Gyanmandir
॥ मूलम् ॥ — कारुन्नरुसिंगार - नावजयजीवित करणेहिं ॥ साहू अवि अ मरंति ।
नियमं विदंति || ७ || व्याख्या -' कारुन्न इति ' कारुण्यं करुणाभावः, रुन्नशब्देन रोदनं, शृंगारजावो हावादिविलासः, जयो राजादीनां जीवितांतकरणैरनुकूल प्रतिकूलोपसर्गकरणैः साधवोऽपि च त्रियंते, कदाचिज्जीवितं त्यजंति, परं निजनियमं स्वकीयत्रतं न च नैव विराधयंति पूर्वोक्तैः कारुण्यादिनिर्वतं न विराधयंतीत्यर्थः ॥ ७ ॥
॥ मूलम् ॥ अप्पा हियमायरंतो । अणुमोतो अ सुग्गई लहइ || रहकारदा प्र णुमो-यंतो मिगो जह बलदेवो ॥ ८ ॥ व्याख्या- ' अप्पा इति ' श्रात्मनो हितं तपःसंय
For Private And Personal
मालाटी.
॥ २५७ ॥