________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥१०॥
हारनिमित्तं गजपुरमागतः, तत्र निवार्थमुच्चनीचकुलानि पर्यटन नमुचिमंत्रिणा दृष्टः, अ- होऽयं संनूतनामा चांडालपुवः समागतः, मा मदीयं चरित्नं नृपाय निवेदयत्विति विचार्य सेवकपाश्चात्तं गलहस्तदानादिपूर्वकं तर्जयित्वा नगरप्रतोल्यां मोचयामास. संनूतमुनिना चिं. तितमहो नमुचिना चांमालेन किं कृतं ? पूर्व मरणशक्षितस्तथाप्येतस्य दुष्टस्य लज्जा नातागता, अधुनैनं ज्वालयामीति दीप्तक्रोधानलेन साधुना तेजोलेश्यामोचनायोद्योगः कृतः, मुखामकोटयो निस्सरितुं लग्नाः, तानिः समस्तं नगरमाचादितं.
किमेतदिति लोकाः शोकाकुलास्तत्र मिलिताः, सनत्कुमारचक्रिणापि तत् श्रुतं, नयाकुलहृदयस्तत्रागत्य स मुनिचरणयोः पपात. प्रनो क्षमस्वापराधं ? लोकसंहरणादपसरणेन
मामनुगृही ? त्वं कृपारससमुशेऽसि, नतवत्सलोऽसि, कमापरोऽसि, दीने योजितकरकमले - मयि कृपां विधाय क्रोधं त्यज ? अस्मिन्नवसरे चित्रेण तन्त्रातृचरित्रं ज्ञातं. तत्रागत्य बहूनि
शांतवचनानि कथितानि, शांतवचनामृतरसधारया संनूतमुनेर्मनः शांतं कृतं. सोऽपि क्रोधानिवृतः शांतनावं प्राप्तः, सनत्कुमारेण नमुचिचरित्रं ज्ञात्वा तं पश्चाद्वध्ध्वा मुनिचरणयो -
॥१२॥
For Private And Personal