________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
रितं चांडालकुलोत्पन्नाच्यामान्यां सर्वमपि नगरं मलिनीकृतं, राझे विज्ञप्तिः कृता, देव इ- मौ चांमालपुत्रौ चित्रसंनूतिनामानौ नगरानिष्कासनीयौ. एतान्यां नगरं दूषितं, आचारशुनि तिष्टति, राझापि तथैव कृतं. नगरानिष्कासितौ तौ बहिर्गतौ मनसि विचारं कुरुतः, किमावयोः कलानिर्दुः कुलदोषेण दूषितान्तिः ? किमनेन मानहीनेन जीवितेन ? इति विचार्य कस्मिंश्चित्पर्वते कंपां गृहीतुं तौ चटितौ, नपरि चटित्वा हस्तयोस्तालं दत्वा यावत्पतनायोद्यतौ, तावद् गुहायां तपस्यता केनापि साधुना दृष्टौ; साधुनोक्तं नो मा पतनं कुरुतं? इति वारत्रयं साधुवाक्यं श्रुत्वा विलंबितौ सतौ तौ विलोकयितुं लग्नौ, यत्कोऽयं वारयति ? तावदायां तपस्यंतं मुनिं विलोक्य तौ तत्र गतौ. मुनिना पृष्टं किं पुःखकारणं? सर्वमपि तान्यां निवेदितं. साधुनोक्तं कुलेन का सिदिः? किमनेनाऽझानमृत्युना? जिनोक्तं धर्म कुरुतं ? येनेह लोके परत्रापि कार्यसिद्धिः स्यात्. इति साधुवाक्येन जातवैराग्याच्यां तान्यां दीक्षा गृ. हीता; निरतिचारं दुःकरं च तपः कर्तुमारब्धं. नाविहारं कुवैतौ प्रत्याख्यातमासक्षपणको ग्रामाग्रामं विहरतौ गजपुरोद्याने समवसृतो. तत्र मासकपणपारणके संनूतनामा मुनिरा
॥११॥
For Private And Personal