________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥१०॥
उपदेश- मितः, चक्रिणोक्तं मुने आदिश्यतां ? किमेतस्य करोमि ? साधुन्यामुक्तं, अस्माकं केनापि मालाटी. 10 सद वैरनावो नास्ति, सनत्कुमारेण नमुचिर्देशानिष्कासितः, मुनिन्यां चिंतितं क्रोधांधाः पु.
रुषाः किमपि न जानंति, महानर्थकारी अयं क्रोधः, यदुक्तं-जं अज्जियं चरिनं। देसूणाए य
पुवकोमिए । तंपि अ कसायमित्तो । हारे नरो मुहुत्तेणं ॥१॥ पुनरप्युक्तं-कोह पश्ठो) को देहघरि । तिनि विकार करेह ॥ आपो तावें पर तवे । पर तह दाणि करेह ॥२॥
अतस्तदाश्रयो देह एव त्याज्यः, किमनेनाऽवगुणनिवासन देदेनेति विचार्य हान्यां वने गत्वाऽनशनं गृहीतं. लोकैः प्रशंसितौ धन्यौ धन्यौ, बहवो लोकास्तइंदनार्थं व्रजंति, सनत्कुमारोऽपि सपरिवारस्तौ वंदितुं जगाम. वंदित्वा प्रशंसां कृत्वा पुनरागतः, तदनंतरं चक्रवर्तिनः स्त्रीरत्नं सुनंदा बहीनिः कामिनीनिः परिवृता तौ वंदितुं जगाम. नक्त्या करकमलयो
जनपूर्वकं चित्रचरणौ नत्वा संतचरणयोः पपात. तस्मिन्नवसरे कजलसंकाशश्यामलस्त- ॥१३॥ * स्याः केशपाशः संनूतचरणयोर्लग्नः, तस्य स्पर्शेन जातरागातिरेकः संनूतो निदानं चकार,
यदि मे तपसः फलं तदैतादृशं स्त्रीरत्नं परनवे प्राप्नुयां, इति तेन निकाचितनिदानं कृतं. चि.
For Private And Personal