________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
उपदेश-
॥१४॥
णोक्तं यन्मया निविझमनसा निदानं कृतं तन्न चलति. अतो मा वदेति. ततस्तौ धावप्यनश- मालाटी, नं पालयित्वा स्वर्ग गतो. धावप्येकविमाने समुत्पन्नौ, तत्र चिरकालं यावोगान भुक्त्वा, ६-४ योर्मध्याच्चित्रजीवस्ततश्च्युत्वा पुरिमतालपुरे इन्यगृहे पुत्रत्वेनोत्पन्नःहितीयस्तु निदानमाहात्म्येन कांपिढ्यपुरे हादशश्चक्री ब्रह्मदत्तनामा बनूव. तदुत्पत्तिस्वरूपमग्रे वक्ष्यामः तेन ष. टूखंडविजयः कृतः, एकदा सन्नायां स्थितेन ब्रह्मदत्तेन पुष्पगुचं दृष्ट्वा जातिस्मरणं प्राप्तं. पू. वनवानुनूतं नलिनीगुल्मविमानं स्मृतं; पंचापि पूर्वजातयः स्मृताः, मनसा चिंतितं येन सा६ पंचनवसंबंधोऽनूत् स कथं मिलिष्यति ? क्व गतौ नविष्यति ? तद्वंधुमिलनार्थ तेन गा. थाई निर्मितं, तद्यथा-आस्व दासौ मृगौ हंसौ । मातंगावमरौ तथा ॥ इति. य एनं गाथाई पूरयिष्यति स मबंधुरेव, नान्य इति निश्चित्य स लोकानां कथयति. य एतस्या गाथाया नत्तराई पूरयति तस्मै मनोवांवितं प्रयवामि. लोकैस्तज्ञाबाई पठितं, सर्वैरपि लोकैस्तजा- ॥१४॥ पाई पठितं. परं कोऽपि तत्समश्यां न पूरयति, एवं बहूनि दिनानि गतानि.
एतस्मिन्नवसरे पुरिमतालपुरे इन्यकुलोत्पन्नेन चित्रजीवेन गुरुसमीपे चारित्रं गृहीतं.
For Private And Personal