________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी,
उपदेश- पुत्रजन्मोत्सवः कृतो, मेतार्य इति च तस्य नाम दत्तं, षोमशवार्षिको जातः. तदवस-
रे मित्रदेवेनागत्य संकेततो बोधितः, परं स प्रतिबोधं न प्राप्नोति, पश्चात्पित्राऽष्टानिर्व्यवहा॥ रिसुतान्तिस्तस्य विवादो मेलितः, तत्पाणिग्रहणावसरे मित्रदेवेनागत्य चांडालपत्नीशरीरम
घिष्टितं, लोकानां पुरतः सा जल्पतिस्म. अयं मदीयोंगजः कथं स्वकीयाः पुत्र्यो दीयते ? एतस्य विवाहमहं करिष्यामीत्युक्त्वा तया बलात्कारेण स स्वगृहमानीतः, पश्चाद्देवेनागत्य तस्मै प्रोक्तं कथं मदीयं कथितं न कृतं? कीदृशो धिकृतोऽसि ? कुरु मदीयं कथनं ? गृहा
चारित्रं? मेतार्येणोक्तं कश्रमहं दोदां गृह्णामि ? अहं चांमालकरणेन लोकमध्ये हीनत्वं प्रापितः? ततो यदि पुनर्मयि नवान महत्वमारोपयति, पुनः श्रेष्टी च मां पुत्रत्वेन स्थापयति, श्रेणिको नृपः स्वकीयां पुत्री मह्यं ददाति, तदाहं चारित्रमंगीकरोमि, देवेन तत्सर्व
मपि प्रतिपन्नं. पश्चात्तगृहेऽशुचिकरणस्थाने रत्नानि कुर्वन्नेकोऽजस्तेन देवेन बहः, चांडालोऽपि 4 देवप्रेरितो दिनत्रयं रवन्नृतं स्थालं श्रेणिकाग्रे ढोकयामास. अन्नयकुमारेणोक्तं कुतस्तवैता
ति रत्नानि ? तदा तेनाऽजस्वरूपं प्रोक्तं. पुनरप्यन्नयेनोक्तं किमर्थं त्वं ढोकयसि ? तेनोक्तं रा
॥२॥
For Private And Personal