________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥२५॥
जसुतां मदीयसुताय समर्पय ? तदा राझोक्तं कथमेतत्रवति ? अन्नयनोक्तमेकवारं त्वं तं बा- मालाटी. गमत्रानय ? पश्चाद्यथोचितं करिष्यामः, तेनाप्यानीय नृपगृहे गगो बः, तदा स सुगंधवि-* ष्टां कर्तुं लगः, अन्नयेनोक्तमयं कोऽपि देवनावो विलोक्यते, नोचेत्कथमयं नृपपुत्री मार्गय. ति ? तत्परीक्षा विधेया, अतो यत्कार्य मनुष्येण कर्तुमशक्यं, तत्कार्य चेदसौ करोति, तदा सत्योऽयं देवप्रनाव इति विचार्याऽनयेन तस्मै प्रोक्तं, यो हि राजगृहपुरतो नवीनं स्वर्णऽर्ग कारयति, वैनारगिरौ सेतुबंध करोति, गंगायमुनासरस्वतीवीरसमुश्चतुष्टयमत्रानयति, तदीयजलेन स्वसुतं च स्पयति, तस्य श्रेणिकः स्वपुत्रीं ददाति, एतत्सर्वमन्नयकुमारोक्तं देवप्रजावेण संद्यः संजातं. पश्चात्तजलेन चांमालसुतं स्नपयित्वा, पवित्रं विधाय राजसुता परिणायिता. पश्चानैर्व्यवहारिनिरप्यष्टौ कन्यास्तस्मै दत्ताः, चं नवस्त्रीणां पाणिग्रहणं कृतं. त. दा देवेनोक्तं दीक्षां गृहाण ? मेतार्येणोक्तं नवपरिणीतोऽस्मि, ततो हादशवर्षाणि यावदेतान्तिः ॥२५॥ साई विषयसुखं भुक्त्वा पश्चाच्चारित्रं गृहिष्यामि. देवेनापि तत्प्रतिपन्नं. हादशवर्षी ते पुनरप्यागतो देवः, तदा करौ मुकुलीकृत्य स्त्रीनिदिश वर्षाणि याचितानि. तहिनयरंजितेन ते
For Private And Personal