________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥२६॥
नापि दत्तानि. श्वं चतुर्विंशतिवर्षाणि सांसारिकसुखं भुंक्त्वा श्रीवीरांतिके व्रतमादायाऽधीत- नवपूर्वोऽसौ जिनकल्पाचरणेन विजदार.
विहरनेकदा मासकपणपारणके राजगृहे निदाथ वमन स स्वर्णकारगृहे धर्मलानंदतवान्. तावत्स स्वर्णकारोऽपि श्रेणिकाझया जिनन्नत्यर्थ घटिताष्टोत्तरशतस्वर्णयवान मु. त्वा गृहांतर्गतः, तदवसरे कश्चित्क्रौंचनामा पक्षिविशेषस्तत्रागतः, तेन सर्वेऽपि ते यवा ग. लिताः, मेतार्यमुनिना तद् दृष्टं; क्रौंचोऽपि गत्वोच्चैः स्थितः, स्वर्णकारः समागतो यवानऽह ष्ट्वा साधुं पृच्छतिस्म. साधुना चिंतितं यदि पदिनाम गृहिष्यामि तदैनमयं मारयिष्यतीति क. रुणावशेन स मौनमाधाय स्थितः, युक्तमेतत्साधूनां, यउक्तं-बहु शृणोति कर्णाघ्या-महिन्यां बहु पश्यति ॥ न च दृष्टं श्रुतं सवै । साधुराख्यातुमर्हति ॥ १ ॥ पुनः पुनः पृष्टोऽपि मौ. नावलंबनेन चौरोऽयमिति ज्ञात्वा तेन क्रोधवशेनाईचर्मणा साधुशिरो वेष्टयित्वा स आतपे स्थापितः, पश्चात्तापात्कग्निीनूताईचर्माकर्षणतः साधुलोचनयुग्मं निर्गत्य पतितं, महतीं वे दनामनुन्नवतापि न तेन रोषः समानीतः, कमागुणेन सकलकर्मक्षयं कृत्वा सोंतकुत्केवलि
॥२६॥
For Private And Personal