________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो.
उपदेश-
I ॥५१॥
यत्प्राप्तो लरतनामा चक्रवर्त्यपि, मनुष्यलोकस्य षटूखंडनरतस्य प्रभुः स्वामी जातः, हे शि- प्य तजानीहि हितोपदेशेन वीतरागवचनाराधनेनैव ॥ ५५ ॥
॥ मूलम् ॥ सण तं सुश्सुहं । जिपवयणुवएसममयबिंउसमं ॥ अप्पाहियं कायवं । अहियेसु मणं न दायत्वं ॥ ५३ ॥ व्याख्या—'लण इति ' लब्ध्वा प्राप्य तत्प्रसिई श्रुतिसुखं कर्णसुखकारकं जिनवचनोपदेशं, कीदृशं ? अमृतबिंऽसदृशं जिनवचनं श्रुत्वेत्यर्थः, पं. मितेनाडात्मनो हितं हितकारिधर्मानुष्ठानादि कार्य 'अहिएसुत्ति ' अहितेषु पापेषु मनोऽपि मनोमात्रमपि न दातव्यं, कायवचसोस्तु का कश्रेत्यर्थः ।। ५३ ॥
॥ मूलम् ॥-हियमप्पणो करंतो । कस्स न हो। गुरुन गुरु गलो ॥ अहियं समायरंतो | कस्स न विप्पञ्चन हो ॥ ५० ॥ व्याख्या- हियमिति ' आत्मनो हितं धर्मानुष्ठानादि कुर्वन कस्य गुरुको गुरुस्थानीयो गुरुः प्रधानो गुरुन नवति? अपि तु सर्वस्यापि न वतीत्यर्थः, कीदृशः ? गण्यो गणेयः पृच्चांक योग्यो नवति. अहितं पापं समाचरन् पुमान कस्य न विप्रत्ययः? प्रत्ययरहितो न नवति? अपि तु सर्वस्याप्यविश्वासन्नाजनं नवतीत्यर्थः
॥५१॥
For Private And Personal