________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटो.
॥४०॥
गृहणार्पणादिव्यवहारः, हीनाचारैः पार्श्वस्थादिन्तिः समं साईमेते पदार्थाः सर्वजिनेदैः सर्व- तीर्थकरैः षन्नादिन्निः 'पमिकुछा इति' निषिःक्षः, एकैकापेक्षयैकवचनं ॥ २३॥
॥ मूलम् || अन्नुनजंपिएहिं। हसिएहिं नसिएहिं खिप्पमाणोत्र॥ पासमप्रयारे । बलावि जश् वानली हो ॥ २४ ॥ व्याख्या-अन्नुन इति ' अन्योऽन्यं परस्परं जल्पितै
षितैर्विकथादिकथनैरित्यर्थः, हसितैर्दास्यैः, नर्षितै रोमोजमैः कृत्वा 'खिप्पमाणो अइ. ति' पार्श्वस्थादिनिःप्रेर्यमाणः पार्श्वस्थानां मध्ये बलादपि इगदपि यतिाकुलो नवति, स्वधर्मानटो नवतीत्यर्थः, अतस्तत्संगमस्त्याज्य एवेत्यर्थ ॥ २४ ॥
॥ मूलं ॥ लोएवि कुसंगइ-पियं जणं दुनियमश्वसणं ॥ निंदा निरुज्जमं पियकुसीलजणमेव साहुजणो ॥ ३५ ॥ व्याख्या-लोएवि इति' लोकमध्येऽपि कुसंगतिः प्रिया वजना यस्यैतादृशं जनं लोकं 'दुनियचं इति ' दुष्टं विपरीतं वेषधारिणं, अतिव्यस- नमतिद्यूतादिव्यसनसहितमेतादृशं यथा निंदति लोकस्तथा निरुद्यम चारित्रविषये शिथिलादरं, प्रिया वल्लनाः कुशीलजना यस्यैतादृशं कुवेषधारिणं, एवेति निश्चये साधुजनो निंदति ॥
SHOK
॥१॥
For Private And Personal