________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी,
॥10॥
चरन् समाचरन बध्नाति आत्मप्रदेशैः सह संक्लिष्टं करोति. किं ? कर्म ज्ञानावरणादि, कीट- शं? सुचिक्कणं अतिगाढं निकाचितमित्यर्थः, 'जीवो इति' सोऽयं जीवः पुनः किं करोति ? संसारं प्रवाहिते वह प्रापयति च पुनः 'मायामोसं इति'मायामूगां मायायुक्तमसत्यनाष. गरूपमष्टादशपापस्थानकं करोति, तत्प्रत्ययमनंतसंसारवाहनं करातीत नावः ॥१॥
॥मूलम् ||-जा गिएहर वयलोवो । अहव न गिल सरीरबुन ॥ पासबसंगमोवि य । वयलोवो तो वरमसंगो ॥ २२ ।। व्याख्या-' ज इति ' यदि गृह्णाति पार्श्वस्थानीतमाहारादि तदा व्रतलोपो व्रतनाशो नवति. अथवा तन गृह्णाति तदा ' सरीरवुन ति शरीरव्युन्जेदो नवति, उन्नयथापि कष्टं. अपि चेति निश्चये, पार्श्वस्थसंगमे कृते एव यदि व. तलोपो नवति — तो इति' तदा ' असंगो इति' पार्श्वस्थाऽसंगम एव वरं प्रधानमित्यर्थः॥
॥ मूलं ॥ आलावो संवासो । वीसंन्नो संथवो पसंगो य ॥ होणायारेदि समं । स- वजिणिंदहिं पमिकुछो ॥ ३३ ॥ व्याख्या-' पालावो इति' आलापः पावस्थेन साजपनं, संवासस्तेन साईमेकत्र वासः, विश्रंनो विश्वासः, संस्तवः परिचयः, प्रसंगो वस्त्रादि
॥७॥
For Private And Personal