________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश.
मालाटो,
॥
नित्यं निरंतरमुयुक्तः संघमाराधने नद्यमवान, एषणायां चित्वारिंशदोषरहितायामाहार- शुक्षौ स्थितः, तस्यैतादृशगुणविशिष्टस्य साधोनवोदधितरणं नवसमुश्तारकं नवति, प्रव्रज्याशब्देन दीक्षाग्रहणं, तु पुनर्जन्मशब्देन मानुष्यं, एतादृग्गुण विशिष्टस्यैव नवसमुश्तारणं, ए. तगिरहितस्य दीका जन्म घ्यमपि निरर्थकमेवेत्यर्थः ॥ १७॥
॥ मूलम् ॥-जे घरसरणपसहा । उक्कायरिन सकिंचण असंजया ॥ नवरं मुत्तूण घ. रं । घरसंकमणं कयं तेहिं ॥ २० ॥ व्याख्या-'जे घर इति 'ये यतयो गृहस्य शरणं स. जीकरणं तत्र प्रसक्तास्तदारं नसहिता इत्यर्थः, षट्कायानां पृथिव्यादीनां रिपवो विराधकाः, सकिंचना च्यादिपरिग्रहसहिताः, असंयता असंवृतमनोवाकाययोगा इत्यर्थः, एतादृशैः किं कृतमित्याह-नवरं केवलं पूर्व गृहं मुक्त्वा वेषमिषेण 'तेहिं इति ' तैः साधुवेषधारकैरसंयतै. गृहसंक्रमणं कृतं, नव!नगृहप्रवेशो विहितः, अन्यत्किमपि नेत्यर्थः ॥ २० ॥
॥ मूलम् ॥-नस्सुत्नमायरंतो । बंध कम्मं सुचिकणं जीवो ॥ संसारं च पवश । मायामोसं च कुवर य ॥ २१ ॥ व्याख्या-नस्सुत्तमायरंतो इति' नत्सूत्रं सूत्रविरुक्ष्मा
३ए
For Private And Personal