________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
उपदेश-
मालाटो,
बुमितो ज्ञेयः, यथा कश्चिन्मूल् हस्तप्राप्तामपि नावं त्यक्त्वा तल्लोहकीलकेन समुइंतरीतुं वां- ति, तदयमपीत्यर्थः । ए॥
॥ मूलम् ॥-सुबहु पासचजणं । नाळणं जो न हो मप्रबो॥ न य साहेश स कन्जं । | कागं च करे अप्पाणं ॥ १० ॥ व्याख्या-' सुबहु इति ' सुबहु बहुप्रकारं पार्श्वस्थजनसंबंधिशिथिलत्वं ' नाळणंत्ति' ज्ञात्वा ' जो इति' यो मध्यस्थो न नवति, स पुमान् स्वकाये मोक्षरूपं न साधयति, च पुनः 'अप्पाणं इति' स्वात्मानं 'कागंइति' काकतुल्यं करोति.
॥ मूलम् ॥-परिचिंतिकण निनणं । जश् नियमनरो न तीरए वोढुं ॥ परचित्तरंजगणं । न वेसमिनेण साहारो ॥ ११ ॥ व्याख्या-'परि इति ' परितश्चिंतयित्वा निकणं' निपुणं सूक्ष्मबुद्ध्या, यदि नियमनरो मूलोत्तरगुणसमूहो ' वोढुं शति ' धारयितुं 'न तीरएति' न शक्यते यावजीवं, तर्हि परचित्तरंजनेन परचित्तप्रीतिकारकेणैतादृशेन वेषमात्रेण परनवे गवतां, दुर्गतौ निपततां साधारो न नवति, न वेषधारणं उर्गतित्राणं नवतीत्यर्थः ॥
॥ मूलम् ॥-निचयनयस्स चरणस्स । वघाए नाणदसणवहोवि ॥ ववहारस्स य चर
॥५३॥
For Private And Personal