________________
Shri Mahavir Jain Aradhana Kendra
उपदेश-१
।। ३८१ ।।
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ मूलम् ॥ - सीलवयाई जो बहु-फलाई दंतूरा सुरकम दिलसई | धिइडुब्बलो तवसी । कोमीएकाff किराइ ॥ ८८ ॥ व्याख्या -' सील इति ' शीलः सदाचारो, व्रतानि पंच महाव्रतानि, शीलश्च व्रतानि चेति घः, यः पुमान् कीदृशानि ? बहूनि फलानि स्वर्गमोक्षादीनि येन्यस्तानि, एतादृशानि शीलव्रतानि ' इंतूरा इति ' हत्वा लुप्त्वा यो मूखः सुखं विषयसेवारूप मंजिलपति वांबति, धृत्या संतोषेण दुर्बलोऽसमर्थ एतादृशस्तपस्वी वराकः, किं करोति ? कोट्या कोटिमूल्यार्पणेन काकिलीं रूपकाऽशीतिनागरूपां क्रीणाति गृह्णाति ॥ ८८ ॥
॥ मूलम् ॥ - जीवो जहा मासि । हिश्रवि पएिहिं सुस्केहिं ॥ तो से का नती5 | जावज्जीवेण सवेण ॥ ८ ॥ व्याख्या -' जीवो इति ' जीवोऽयं संसारी यथा मानसैर्मनोऽभिलाषानुकूलैरित्यर्थः, अथवा येन प्रकारेण मनसि चिंतितैरित्यर्थः, वादितैः ' इबिय इति ' वांबितैः प्रार्थितैरेतादृशैः कलत्रादिसुखैस्तोषयितुं संतोषयितुं न तीर्यते न पाये - ऽयं जीवः, ' जावजीवेण सवेण इति ' समग्रेणापि तन्मनोनिरंतरमनुभूतेनापि विषयसुखे
For Private And Personal
मालाटा.
॥ ३८२॥