________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी,
नुपदेशन लोके इह नवे, परत्र च परनवेऽपीत्यर्थः ॥ ५ ॥
॥ मूलम् ||-निच्चं दोससहगन । जीवो अविरहिअमसुहपरिणामो ॥ नवरं दिन्ने प. ॥३०॥ सरे । तो दे पमायमयरेसु ॥ ६ ॥ व्याख्या-निच इति' नित्यं दोषो षः, नपलक्ष
गत्वाशगस्यापि ग्रहणं, तान्यां सहगतो रागषसहचारीत्यर्थः, एतादृशोऽयं जीवः, अविरहितं निरंतरं अशुन्नाः परिणामा यस्येति, एतादृशो वर्तते, नवरं केवलं यद्यात्मनः प्रसरो दीयते, मुत्कलो मुच्यते इत्यर्थः, ' तो इति' तदा ददाति प्रमाद विषयकषायादिकं, केषु ? 'मयरेसु इति ' संसारसमुश्मध्ये लोकविरुदेष्वागमविरुषु कार्येष्वित्यर्थः ॥ ६ ॥
॥ मूलम् ॥-अञ्चिन वंदिश पूश्य । सक्कारिअ पणमिन महग्यविन ॥ तं तह करे। जीवो । पामे जह अप्पणो गणं ॥ ७ ॥ व्याख्या-'अच्चित्र इति ' अर्चितो गंधादिना, वंदितोऽनेकलोकैर्गुणस्तवेन, पूजितो वस्त्रादिना, सत्कारित नचानादिना, प्रणतो मस्तकेन,
महग्यविनत्ति' आचार्यपददानान्महत्वं प्रापित इत्यर्थः, एतादृशो जीवो गर्वितः सन प्रमादादिकं तत्कार्य तथा करोति, यथा स जीव आत्मनः स्थानं महत्वलक्षणं पातयति ।।
॥३०॥
For Private And Personal