SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, नुपदेशन लोके इह नवे, परत्र च परनवेऽपीत्यर्थः ॥ ५ ॥ ॥ मूलम् ||-निच्चं दोससहगन । जीवो अविरहिअमसुहपरिणामो ॥ नवरं दिन्ने प. ॥३०॥ सरे । तो दे पमायमयरेसु ॥ ६ ॥ व्याख्या-निच इति' नित्यं दोषो षः, नपलक्ष गत्वाशगस्यापि ग्रहणं, तान्यां सहगतो रागषसहचारीत्यर्थः, एतादृशोऽयं जीवः, अविरहितं निरंतरं अशुन्नाः परिणामा यस्येति, एतादृशो वर्तते, नवरं केवलं यद्यात्मनः प्रसरो दीयते, मुत्कलो मुच्यते इत्यर्थः, ' तो इति' तदा ददाति प्रमाद विषयकषायादिकं, केषु ? 'मयरेसु इति ' संसारसमुश्मध्ये लोकविरुदेष्वागमविरुषु कार्येष्वित्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-अञ्चिन वंदिश पूश्य । सक्कारिअ पणमिन महग्यविन ॥ तं तह करे। जीवो । पामे जह अप्पणो गणं ॥ ७ ॥ व्याख्या-'अच्चित्र इति ' अर्चितो गंधादिना, वंदितोऽनेकलोकैर्गुणस्तवेन, पूजितो वस्त्रादिना, सत्कारित नचानादिना, प्रणतो मस्तकेन, महग्यविनत्ति' आचार्यपददानान्महत्वं प्रापित इत्यर्थः, एतादृशो जीवो गर्वितः सन प्रमादादिकं तत्कार्य तथा करोति, यथा स जीव आत्मनः स्थानं महत्वलक्षणं पातयति ।। ॥३०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy