________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेशन नायं संतोषं प्राप्नोतीत्यर्थः॥ नए ॥
मालाटी. ॥ मूलम् ॥–सुमिणंतराणुनूअं । सुरकं समावि जहा नहि ॥ एवमिमंपि अझं। १ ॥३॥ सुरकं सुविणोवमं हो ॥ ॥ व्याख्या- सुमिणं इति' स्वप्नांतरे स्वप्नमध्येऽनुन्नूतं भु
तं, एतादृशं सौख्यं समतिक्रांतं जागरणानंतरं 'जह इति' यथा नास्ति न वर्तत, स्वप्नहटं सुखं यथा जाग्रदवस्थायां न नवति एवममुना प्रकारेण, इदमपि प्रत्यक्षतो भुज्यमानमपि विषयसुखमतीतं सत्, वर्तमानकालातिक्रांतं सत् कीदृशं नवति ? सौख्यं विषयरूपं स्वनेनोपमा तुलना यस्य तत्स्वप्नोपमं स्वप्नसदृशं नवति, अतो नैतस्मिन्नादरो विधेय इति नावः,
॥ मूलम् ॥-पुरनिःक्ष्मणे जरको । महुरामंगू तहेव सुप्रनिहसो ॥ बोहे सुविहिअज। विसोअश् बहुं च हिअएण || ए१ ॥ व्याख्या—'पुर इति' नगरजलनिर्गममार्गे 'लोकन्नाषया नगरखाले' तत्समीपस्थितयक्षप्रासादे इत्यर्थः, यदोऽधिष्टायकत्वेनोत्पन्नः, क न- ॥३२॥ त्पन्नः? मथुरायां नगर्यां मंगूनामाचार्यः, पुनस्तथैव श्रुतनिकषः सिहांतपरीक्षायाः कषपाषातुल्यो बोधयति प्रतिबोधयति सुविहितजनं सुविहितसाधुलोकं, अर्थात्स्वकीयशिष्यवर्गमि
म
For Private And Personal