________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ३८३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
त्यर्थः, विशोचति बहु यथा स्यात्तथा हृदयेन शिष्यान् प्रतिबोधयन् मनसा बहु शोचति; त| देवातनगाथायां कथयति ॥ १ ॥ श्रत्र कथानकं -
श्री मथुरायां नगर्यामेकवारं श्रुतजलनिधयो युगप्रधानाः श्रीमंगूनामाचार्याः समवसृताः, तत्र बहवो धनाढ्याः श्राछाः परिवसंति, साधूनामतीवनक्तिकारकाः, तैराचार्याणां बह्वी सपकृता, आचार्या श्रपि तत्र स्थिताः संतः पठति पाठयंति व्याख्यानं च कुर्वेति तेन श्रावकाणां चित्तान्यत! वावर्जितानि, मंगूनामाचार्याणामुपरि ते विशेषतो भक्तिमतः संजाताः, एवं च ते जानंति यदेतेषामाहारादिसमर्पणेन वयं संसारपारं प्राप्स्यामः, एवं ज्ञात्वा तत्रत्याः श्रावकास्तेभ्यो मिष्टं सरसमाहारमर्पयति तमाहारमुपभुंजानानां तेषामाचार्याणां रसगृध्रता जाता, मनसि चिंतितं चान्यत्र विहारं कुर्वाणैरस्मान्निरैतादृशं श्राहारः कुत्रापि न प्रातः, श्रद्धा अपि विशेषतो भक्तिं कुर्वति, तदत्रैव स्थानं समीचीनमिति विचार्य ते स्थानवासित्वेन तत्र स्थिताः, गृहिनिः परिचयो जातः, पश्चान्मिष्टाहारजोजनेन, सुकोमलशय्याशयनेन, समीचीनोपाश्रयवासेन स रसगृध्रो जातः, आवश्यकादिकृत्यमपि न करोति, मन
For Private And Personal
मालाटा.
॥ ३८३ ॥