SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥५५॥ तदीयमेतत्स्वरूपं दृष्ट्वा स्मरोवंनितांगो ललितांगनामा तया साई नोगान् बुभुजे, विषयलु- प्तचेतनो निःशंकतां भुक्तवान्, एतस्मिन्नवसरे तदीयो जर्ना राजा समायातः, तदा हारस्थितचेटीमुखाशजागमनं श्रुत्वा साऽतीवनयविह्वलांगी तं नरमशुचिकूपे स्थापयामास; आगतेन राझा साई च हास्यविनोदादिवाती चकार, सोऽपि ललितांगोऽशुचिकूपे स्थितो महती क्षुत्तृषादिवाधां सहते, परवशो जातः, मनसि चिंतयति अहो ! विषयलांपट्यं ! धिग्मामकृत्यकारिणं! एवं तत्र वसतो बदनि दिनानि जातानि, ___सा रायपि तं विसस्मार, धिक् स्त्रीणां कृत्रिमं प्रेम! ललितांगस्तत्र तिष्टन मृततुल्यो जातः, वर्षाकाले जलपूरिताऽशुचिकूपजलप्रवाहेण वाहितो निर्गतो मिलितः स्वजनानां, निवेदितं सर्वमपि स्वरूपं, विषयानिलाष विमुखो जातः, कियनिर्दिनैहे स्वस्थोनूतः, पुनरेकदा राझ्या दृष्ट नपलक्षित आकारितश्च. ललितांगेनोक्तं न पुनरेवं करिष्यामि, विषयासक्तेन महती मया वेदनाऽनुजूतेति. ततः परं विषयविरक्तो नूत्वा स सुखी जातः, अतो नो वनिता यद्यहं विषयासक्तो नवामि तदा ललितांगबहुःखन्नाजनं स्यां, अतो न रते रतिः कर्तुं यु ॥१३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy