________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥१३॥
निवसामि, तदा स्त्रीनिरुक्तं स्वामिन् कोऽयं ललितांगो यः स्वामिनोपनयं नीतः, जंबकुमा- मालाटी, रः कथयति वसंतपुरे नगरे शतप्रनो राजा राज्यं करोति, तगृहे रूपवती नानी पट्टराज्ञी, साऽतीवरूपवती यौवनादिगुणाकीर्णा मोहनृपराजधानी राज्ञोऽतीववल्लना, परंतु सा व्यनिचारिणी; एकदा सा रूपवती गवादस्थिता नगरकौतुकं विलोकयति.
तस्मिन्नवसरे ललितांगनामा कश्चिद्युवाऽतीवरूपपात्रं मार्गे गस्तया दृष्टः, तड्पदर्शनाजातमोहोदयाऽतीवकामातुरा रूपवती चेटीप्रति प्राद, नो एनं युवानमानय ? तया तस्मै निवेदितं मदीया स्वामिनी त्वामाकारयति, अतः समागच मया साई मत्स्वामिनीगेहं ? सोऽ.. पि विषयनिहापरित्रमणशीलो निःशीलस्तहं जगाम. साऽप्यागतं ललितांगं दृष्ट्वा दावन्नावविलास विभ्रमान विस्तारयंती, अंगमोटनं, कुवैती, दोर्मूलं दर्शयंती, नानिमंडलं विवसनं कुर्वती तदीयं मनो वशीचकार. यदुक्तं-स्त्री कांतं वीक्ष्य नानिं प्रकटयति मुहुर्विक्षिपती ॥३०॥ कटाक्षान् । दोर्मूलं दर्शयंती रचयति कुसुमापीडमुदिप्तपाणिः ॥ रोमांचस्वेदजूंनाः श्रयति कुचतटस्रंसि वस्त्रं विधत्ने । सोल्लंळ वक्ति नीवी शिथिलयति दशत्योष्टमंग ननक्ति ॥१॥
For Private And Personal