________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥१३॥
ति जयंतश्रीवाक्यं श्रुत्वा जंबूकुमारः प्राद–लो जयंतश्री मोहातुरमनाः प्राणी अधर्मे ध- र्मबुद्धिं निधाय विषयादिकं स्थापयन् कर्माणि बधाति, अहो! पुरंता विषयाः, विषेभ्योऽप्यधिका विषया इति सत्यमेव. विषया मृतानपि मारयति. यदुक्तं-निकाशनं तदपि नीरस- मेकवारं । शय्या च नः परिजनो निजदेहमात्रं ॥ वस्त्रं च जीर्णशतखंडमयी च कंथा । हा
हा तथापि विषया न परित्यजति ॥ १ ॥ अतो नो वनिता यदि जन्मजरामरणवियोगशो. कादयः शत्रवो मत्समीपं नायांति तदाहं नवत्संबंधिनो नोगानन्निलषामि; यथा मां बला
कारेण गृहे स्थापयश, तथा रोगादिन्योऽपि रकणे किं शक्तिरस्ति ? तदा स्त्रीनिरुक्तं स्वा| मिन्नेतादृशः कः समर्थो यः संसार स्थिति वारयति, तदा जंबूकुमारेणोक्तमहमशुचिन्नतायां मोहकुंडिकायां नवदीयायां तनौ न रतिं प्राप्नोमि, यतोऽनंतपापराशिन्नवः स्त्रीणां नवनिबंधः, यदक्तं-अणंता पावरासी । जया नदयमागया ॥ तया इचित्तणं पत्तं । सम्मं जाणा- हि गोयमा ॥१॥ पुनरप्युक्तं-दर्शने हरते चित्तं । स्पर्शने हरते बलं । संगमे हरते वी. यै । नारी प्रत्यदराक्षसी ॥१॥ इति. अतो नाहं ललितांगवन्मोहनिमोऽशुचिकूपे लवकूपे
॥१३॥
For Private And Personal