________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥२५॥
रश्रमणेनोक्तं तउत्तरं शृणु ?
यश्रा कोऽपि पुरुषस्त्वदायमूरिकतया राड्या साई विषयसेवामाचरति, तदाचरंतं तं त्वं यदि पश्येस्तदा किं तस्य कुर्याः? नृपेणोक्तं तमेकघातेन धिाखंडं कृत्वा मारयामि, कणमपि गृहे कुटुंबमिलनार्थं नाराज्ञां समर्पयामि; गुरुणोक्तमेवं ते नारकाः कर्मसंबज्ञा नात्राायातुं शक्नुवंति; पुनरपि नृपेणोक्तं मदीयाऽतीवधर्मवती माता नवन्मते स्वर्गमाप्ता नविष्यति, तयाऽपि नागत्योक्तं, ततोऽहं कथं जीवसत्ता प्रमाणयामि? तदा केशिगणधरेणोक्तं, नवान् नव्यवस्त्रचंदनादिलिप्तगात्रः स्त्रिया साई सौधे रममाणो नवेत्तदवसरे कोऽपि चांमाल स्त्वामशुचिकरणनूमौ समाकारयति तदा नवांस्तत्र गछेशा न वा ? नृपेणोक्तं न गवामि; गुरुणोक्तं तथा देवा अपि स्वनोगान मुक्त्वा उगधं मृत्युलोकं नायांति. यमुक्तं चत्नारिपंचजोयण-सयाई गंधो अ मणुअलोगस्स ॥ नटुं वच्च जेणं । न हु देवा तेण आवंति ॥१॥ पुनरपि नृपेणोक्तं स्वाभिनेकवार जीवनगृहीतश्चौरो मया लोहकोष्टके क्षिप्तो, हारं च पिहितं, कालेन चारोद्घाटनं कृत्वा विलोकितं, चौरो मृतो दृष्टः, तत्र कलेवरे च कीटकराशयः
॥४॥
For Private And Personal