________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
उपदेश- समुत्पन्ना दृष्टाः, परं विज्ञगि न पतितानि. तज्जीवनिर्गमनेऽन्येषां चागमनेऽवश्यं विज्ञणि न-
Ka वत्येव; तानि तु न दृष्टानि, ततो नास्ति जीवः, केशिकुमारेणोक्तं शृणु ? ॥१४॥ कश्चित्पुरुषो गर्नागारे स्थापितः, सर्वहाराणि पिधाय मध्यस्थितः शंखमय नेरी वाद
यति, तदीयशब्दो बहिः श्रूयते वा न वा ? नृपेणोक्तं श्रूयते. गुरुणोक्तं वहिःशब्दनिस्सरणेऽप- वरकन्नित्तौ किं विज्ञणि पतंति ? नृपेणोक्तं न पतंति; गुरुणोक्तं यदि रूपिशब्देनापि निइं न पतति, तर्हि अरूपिजीवेन कथं चिं पतति ? पुनरपि प्रदेशिनृपेणोक्तं स्वामिन्ने कश्चौरश्चूर्णीकृत्य प्रदेशे प्रदेशे विलोकितोपि तस्य जीवो न दृष्टः, केशिगणधरेणोक्तं त्वं तु काष्टवाहक श्व मू र्यो दृश्यसे, यथा केचित्काष्टवाहकाः काष्टगृहणार्थ वने गताः, एकस्य कश्रितमयमनिवर्त ते, वेलायां रसवती विधेया, चेदग्मिर्याति तदाऽरणिकाष्टमध्यादग्निनिष्कासनीय इति कथयि
त्वा ते गताः, अग्नौ गते तेनापि मूर्खेण अरणीकाष्टमानीय चूर्णं चूर्णं कृतं, परं तत्राग्निन * दृष्टः, तावता ते समागताः, तन्मुर्खतां च ज्ञात्वा हितीयमरणीकाष्टमानीय सरकेणोन्मथ्या
ग्निः पृकटीकृतो रसवती निष्पादिता, नोजनं च कृतं. यथा काष्टमध्ये स्थितोऽग्निरुपायेन
॥२५॥
For Private And Personal