________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥
४
॥
कृत्वा, कान जिनवरेंशन तीर्थकरान, इं. वेंन रेंः राजनिर्चितान पूजितान, पुनः क-
नूतान ? त्रिलोकस्य त्रिभुवनस्य गुरून् हितोपदेशकान, एतादृशान जिनवरेशन अहं ध. र्मदासगणिक्षमाश्रमणः, ' णमोति' इमां उपदेशमालामुपदेशानां श्रेणिं वुवामिशब्देन कथयिष्यामि, केन कृत्वा ? गुरूपदेशेन गुरूणां श्रीतीकरगणधरादीनामुपदेशेन, न तु स्वकीयबुद्ध्या, एतेन ग्रंयस्याप्तता ॥१॥ धितीयगाथायामपि मंगलाचरणं करोति
॥ मूलम् ॥-जगचूडामणिनून । नसन्नो वीरो तिलोअतिरतिलन ॥ एगो लोगाश्च्चो । एगो चख्ख तिहुमणजस्स ॥ ॥ व्याख्या-'जग इति ' जगन्मध्ये चूडामणिन्तो मु. कुटसदृशः, एतादृशः श्रीकृषन्नदेवश्चतुर्विंशतितमः श्रीवीरस्वामी, स कीदृशः? त्रिलोकस्य त्रिभुवनस्य शिरसि मस्तके तिलकसदृशः, यथा तिलकेन मुखं शोलते इत्यर्थः, योस्तीर्थ करयोर्मध्ये एकः श्रीझपनदेवो लोकादित्यो लोकमध्ये सूर्यतुल्यः सकलमार्गदर्शकत्वात्. ए. कोऽन्यः श्रीवीरस्वामी त्रिभुवनस्य चतूरूपो नेत्रतुल्यः, केषां ? जनानां ज्ञाननेत्रदायकत्वात् ।।
॥ मूलम् ।।—संवबर मुसत्नजिणो । बम्मासा घमाणजिणचंदो ॥ अ विहरिया नि
॥४२॥
For Private And Personal