________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ४३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
रसणा | जश्ज्ज एनवमालेलं || ३ || व्याख्या--' संववरेति ' संवत्सरं वर्ष यावद् रुपनो जिनः श्रीप्रश्रमतीर्थकर, पम्मासान् यावत् श्रीवईमानजिनचंशे वईमानानिधानस्तीर्थकरः सर्वगुणैः प्रधानत्वाजिनचं इति पदं दत्तं श्रनया रीत्या एतौ द्वावपि तीर्थंकरौ 'विदरिया' इति विहृतौ पर्यटितौ, निरशनौ जोजनरहितौ नृपोषिताविति यावत्. शिष्यं प्रत्युप'देशमाह - ' जइज्जएनि ' यतेत तत्र कर्मणि यत्नं कुर्यात्, जगवद्दृष्टांतेन वीरवदन्येनापि तपः कर्त्तव्यं ॥ ३ ॥
॥ मूलम् ॥ - जइ ता तिलो नाहो । विसदर बहुहाई असरिसजणस्स || इश्र जीयंतकराई । एस खमा सबसाहू ||४|| व्याख्या- ' जइताइति ' यदि तावत्प्रथमं त्रिलोकनाथत्रिभुवन स्वामी 'विसद इति' क्षमते सहते, 'बहुहाई इति ' बहूनि प्रचुराणि प्रसरिसजास्सेति' नीचजनस्य संबंधीनि दुष्टचेष्टितानि येन जगवता कांतानि, कीदृशानि ? जीवितस्यां तो विनाशस्तत्करणशीलानि, एतादृशानि संगमादिसुरकृतानि एषा कमा सर्वसाधूनां विधेया जगवदनुष्ठानं हृदि निधाय सर्वसाधुनिरपि प्राकृतजनकृतं तामनादिकं सहनीयमित्यर्थः
For Private And Personal
मालाटी.
॥ ४३ ॥