________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥६॥
या च गृहकर्म करोति, साधुवेषनिंदनात्तस्या दास्याः कुकौ पुत्रत्वेनोत्पन्नौ तौ गोपजीवौ, अ- मालाटी. नुक्रमेण यौवनं प्राप्तौ गृहकर्म कुरुतः, एकस्मिन् काले वर्षासमये केत्ररक्षणार्थ हावपि ब्रातरौ गतौ. मध्याह्नसमये घ्योर्मध्यादेको दासः क्षेत्रसमीपस्थवटहुमतले शीतलबायायां सुप्तोऽस्ति, तस्मिन् समये वटकोटरमध्यादेकः सर्पो निर्गतः, तेन सर्पणागत्य स चरणयोर्दष्टः, तस्मिन्नवसरे दैवयोगादन्योऽपि भ्राता तत्रागतः, तेन सर्पो दृष्टः, गालिर्दत्ता, अरे दुरात्मन् म. दीयं सहोदरं हत्वा व यासीति वचनं श्रुत्वा क्रुझेन सर्पणोत्प्लुत्य सोऽपि दष्टः, चावपि बांधवौ मृतौ. क्षितीयत्नवे कालिंजरनाम्नि पर्वते एकस्या हरिण्याः कुक्षौ मृगत्वेनोत्पन्नौ. अतीवर परस्परं स्नेहलौ जातो. एकस्मिन्नवसरे केनापि व्याधेन बाणप्रहारेण तौ हावपि हतौ, ततस्तृतीये नवे गंगानदीतीरे हंसीकुदो हंसत्वेनोत्पन्नौ. तत्रापि परमस्नेहयुक्तौ गंगातीरस्थानां कमलानां बिसानि नदयतः, सुखेन कालं च गमयतः, एतस्मिन्नवसरे केनापि व्याधेन ॥ ए६॥ प्रसारिते जाले तईसयुगलं पतितं; तेन तो झावपि हंसौ हतौ. ततश्चतुर्थे नवे साधुवेषजुगुप्साफलेन काशीनूमौ कस्यापि चामालस्य गृहे पुत्रत्वेनोत्पन्नौ, तेन चांमालेन बहु धनं व्य
For Private And Personal