________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ए३ ॥
www.kobatirth.org
૧૩
यित्वा तयोः पुत्रयोश्चित्र इति संभूत इति च छ्योर्नामनी दत्ते. पूर्वजवस्त्रेदेन परस्परमतीव - रागयुक्तौ क्षणमात्रमध्येकैकस्य वियोगं न सहतः । एतस्मिन्नवसरे तस्य नगरस्य यो राजा वर्त्तते, तस्य सज्ञायां नमुचिनामा प्रधानो वर्त्तते, स राज्ञोऽतीव विश्वासपात्रं. अथ स नमुचिनामा मंत्री नृपस्य पट्टराझ्या साई लग्नः, प्रतिदिनं तया साई जोगान् विलसति, एवं तया सार्धं तस्याती वस्त्रेहानुबंधो जातः, सा पट्टराइयपि स्वं नर्त्तारमवगणय्य तेन नमुचिना साई जोगान भुंक्ते. अहो अपूर्वेयं कामांधता ! यदुक्तं
दिवा पश्यति नो घूकः । काको नक्तं न पश्यति ॥ अपूर्वः कोऽपि कामांधो । दिवानक्तं न पश्यति ॥ १ ॥ पुनरप्युक्तं —यां चिंतयामि सततं मयि सा न रक्ता । साऽप्यन्य मित्रति जनं स जनोऽन्यसक्तः ॥ श्रस्मत्कृते च परितुष्यति काचिदन्या । धिक् तां च तं च मदनं च इमां च मां च ॥ २ ॥ एवं बहुषु दिनेषु गतेषु तत्पापं कुष्टमिव स्फुटित्वा निर्गतं. एकदा राज्ञा तद् ज्ञातं. अहो दुष्टोऽयं पापात्मा, येनैतादृशं कर्म कृतं. अनेन स्वहस्तेनैव मरमार्गितं. बुद्धिमानप्ययं खलत्वादुपेक्ष्यः, यदुक्तं लूगह घूराद कुमालस । ए त्रिहुं एक
Acharya Shri Kallashsagarsuri Gyanmandir
For Private And Personal
मालाटी.
॥ ए ॥