________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ए८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सदा ॥ जहां जहां करे निवासको । तिहां हिां फेके नु ॥ १ ॥ अतोऽयं वध्य इति मालाटी. विचार्य 'चांगालमाहूयोक्तमेनं वध्यभूमौ नीत्वा मारय ? तेन चांकालेनापि स नमुचिर्वध्यनूमौनीतः, तत्र चांगालेन विचारितमहो कर्मवशादेतज्ज्ञातं विनाशकाले बुद्धिमतामपि बुद्धिनश्यति यदुक्तं न निर्मिता केन न दृष्टपूर्वा । न श्रूयते हैममयी कुरंगी ॥ तथापि तृor रघुनंदनस्य । विनाशकाले विपरीतबुद्धिः ॥ १ ॥ पुनरप्युक्तं - रावणतले कपाल । प्रहुत्तरसो बुद्धिवसे || लंकाफीटणकाल । एको बुद्धि न संजरी || २ || चांडालेन विचारितं महाबुद्धिमानयं, मङ्गृहे पुत्रौ पठनयोग्यौ जातौ अन्यस्तु कोऽपि तौ न पाठयिष्यति, अयं पाठयति चेदेनं रक्षामीति तस्मै नमुचये पृष्टं, त्वं मदीयं पुत्रव्यं यदि पाठयसि तदा त्वां रकामि, तेनापि तत्प्रतिपन्नं, तदा प्रखन्नरीत्या तेन स स्वगृहमानीतः, राजनयाच्च गुप्ते नूमीगृहे स्थापितः, तत्र स्थितश्चित्रसंभूतौ स पाठयति तावपि बुद्धिमंतौ स्तोकेनापि कालेन सकलशास्त्रपारं प्राप्तौ नमुचिरपि तत्र स्थितः सन् चित्रसंभूतमात्रा साई लग्नः, दो स्त्यजोऽयं कामस्वभावः, यदवस्थामापन्नोऽपि नीचो विषयाशंसां न त्यजति यदुक्तं -
For Private And Personal
॥ ए८ ॥