________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥
५॥
निं दृष्ट्वा मनसि चिंतयंति, अहोऽयं जंगमतीर्थनूतो मुनिः पानीयेन विना मरणं प्राप्स्यती- मालाटी. ति, अतः पानीयमानीय यद्येतस्यायते तदा महत्पुण्यं नवति, पानीयार्थ वनमवलोकितं, परं पानीयं न मिलितं, तदा ते एकीनूय गा दोहयित्वा पुग्धं च गृहीत्वा साधुसमीपमागताः, साधुमुखे उग्धबिंदून सिंचयित्वा सावधानः कृतः, साधुः सचेतनो भूत्वा मनसि चिंतयति, अहो एतैर्महानुपकारः कृतः, यज्जीवितदानं दत्तं, तेन साधुना तान सरलस्वन्नावान् दृष्ट्वा दे शना दत्ता, तां देशनां श्रुत्वा ते सर्वेऽपि वैराग्यमापनाः, चतुनिरपि दीक्षा गृहीता, सम्यक्त्वं प्रतिपत्रं, तान् सार्थे गृहीत्वा साधुरन्यत्र विजहार; ते चत्वारोऽपि चारित्रं पालयंति.
तन्मध्ये हौ चारित्राऽवज्ञां कुरुतः, अहो साधुवेषः समीचिनोऽस्ति परं स्नानादि विना देहशुभिः कथं स्यात् ? मलिनवस्त्रधारणं, दंतानामशौचं, एतत्कष्टमिति चारित्रं विराधितं. हा न्यां तु निरतिचारं चारित्रं पालितं. तान्यां तस्मिन्नेव नवे केवलज्ञानं प्राप्य सिइिसुखं प्राए ॥ तं. यौ च चारित्रविराधको तान्यामतकालेऽनालोव्यैव मृत्वा स्वर्गसुखं प्राप्त. तौ चिरकालं यावत्तत्र देवलोके सुखं भुक्त्वा ततव्युत्वा, दशार्णदेशे कस्यचिहिमस्य गृहे एका दासी वर्तते,
For Private And Personal