________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
K
मालाटी.
॥
४॥
HAON
मूलम् ॥ नवएससहस्सेहिंवि । बोहिजंतोवि न बुनर गुरुकम्मा ॥ जद बंजदत्त- राया । नुदानिवमारगो चेव ॥ ३१ ॥ व्याख्या-नवएस इति ' उपदेशानां सहस्ररपि सहस्रसंख्याकैरप्युपदेशैरित्यर्थः, बोध्यमानोऽपि प्रतिबोध्यमानोऽपि न बुध्यते, न प्रतिबोधं प्राप्नोति कोऽपि गुरुकर्मा जीवः, 'जहेति ' यथा ब्रह्मदत्तराजा नपदेशसहस्रैरपि प्रतिवोध न प्राप्तः, चाऽपरमुदायिराझो मारकस्येव, येन हादश वर्षाणि तपस्तप्तं, परंतु न नव्यत्वं प्राप्तं, एतौ दृष्टांतौ संप्रदायगम्यौ ॥ ३१ ॥ अथ दृष्टांतध्यं लिख्यते, तत्र प्रथमं ब्रह्मदत्तन्नवनिबाई चित्रसंनूतिमुनिस्वरूपं किंचिल्लिख्यते, तत्रापि पूर्वन्नवस्वरूपं
पूर्वनवे कस्मिंश्चिद्ग्रामे चत्वारो गोपा अनूवन, ते नश्कपरिणामिनः, एकदा ते च. त्वारोऽपि गोपा ग्रीष्मकाले गाश्चारितुं वने गताः, चत्वारोऽपि मध्याह्नसमये एकीनूय गोष्टी कुवैति; एतस्मिन्नवसरे कश्चित्साधुर्मार्गभ्रष्टस्तस्मिन् वने मार्गमलनमानो घनपिपासया - इकंठः शुष्यत्तालुपुटो वृक्षवायायामासीनस्तैईष्टः, चिंतितं च तैरहो कोऽयं नविष्यतीति चत्वारोऽपि मुनिसमीपमागताः, ते गोपास्तृषातुरं महती बाधां प्राप्तं कंठगतप्राणं एतादृशं मु.
ए॥
For Private And Personal