________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ए३॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
विमान स्थिता अपि देवा इत्यर्थः, एतादृशा अपि सुरा देवा यदि तावत्प्रतिपतंति, आयुषः कये ततश्च्यवंति, तान्यायूंष्यपि पूर्णानि जवंति, तर्हि चिंत्यमानं विचार्यमाणं शेषमसारं, अनुत्तरसुरापेक्षया हीनं, संसारेऽस्मिञ् जीवलोके शाश्वतं स्थिरं कतरं ? किं वस्तु शाश्वतं ? अपि तु न किमपीत्यर्थः, अतो धर्म एव नित्यः ॥ २७ ॥
॥ मूलम् ॥ - कह तं जप सुरकं । चिरेण वि जस्स दुरकम लिइ ॥ जं च मरणांवसाले । नवसंसाराणुबंधि च ॥ ३० ॥ व्याख्या -' कह इति ' कथं तन्नएयते सुखं ? अपि तु तत्सुखं सुखं न कस्य; सुचिरेणापि बहुकालेनापि पल्योपमसागरोपमानंतरमित्यर्थः, यस्य सुखस्यांते दुःखमालीयते श्राश्लिष्यते, तत्सुखानंतरं दुःखं, तत्सुखं दुःखमेवेत्यर्थः, यत् यस्मात्कारणात् मरणावसाने मरणप्रांते मरणावस्थायामित्यर्थः, तत्सुखं कथं भूतं ? नवो नारकाद्यवतारस्तस्मिन् संसारः परिभ्रमणं, तमनुबंधते इत्येवंशीलं यदनंतरं गजवासादि दुःखं प्राप्यते तत्कथं सुराणामपि सुखं ? || ३० || गुरुणा कथ्यमानमपि गुरुकर्मणां 'न' लच्यते इत्याद—
For Private And Personal
मालाटी.
॥ ए३ ॥