________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
नपदेश- वचः श्रुत्वा अश्रद्दधानौ सुरौ हिजरूपं विधाय तत्रागतो. सनत्कुमारमुनेः पार्श्वमेत्यैवमूचतुः,
नो मुने तव शरीरं रोगजर्जरं, अतीवपीमितं विलोक्यते, आवां वैद्यौ स्वः, त्वदाझा चेत्प्रती॥ए कारं कुर्वः, मुनिनोक्तं कोऽयमनित्यस्य प्रतीकारः? नवतां देहरोगापनयने शक्तिन तु कर्मरो
गापनयने. तादृशी तु शक्तिर्ममाप्यस्तीति अंगुलिका थूत्कृतेन लेपयित्वा दर्शिता, हिरण्मयी जाता, एतादृशी शक्तिवर्तते, परं त्वनया का सिडि? यावत्पर्यंत कर्मरोगयो न जातस्ताव
त्पर्यंत देहरोगकयेण किं ? अतो नास्ति मे कृत्यं रोगप्रतीकारेण, सुरौ चमत्कृतौ, मुनिं वंदिJ त्वा स्वस्वरूपं निवेदयित्वा स्वर्ग गतो. सनत्कुमारोऽपि वर्षाणां सप्तशती यावशेगाननुन्य ॐ वर्षाणामेकं लदं यावनिरतिचारं चारित्रं पालयित्वैकावतारित्वेन तृतीये स्वर्गे समुत्पन्नः, ततोऽनंतरं महाविदेहे सिद्दि प्राप्स्यतीत्युपनयः ॥ अथायुरनित्यतां दर्शयति
॥ मूलम् ॥-जश् ता लवसत्तमसुरा । विमाणवासिवि परिवुडंति सुरा ॥ चिंतिजंतं 8 सेसं । संसारे सासयं कयरं ॥ श्ए । व्याख्या- जश् इति' यदि तावल्लवसप्तमाः सुराः
सर्वानुत्तरविमानवासिनो देवाः, तेषां विमानान्यनुत्तरविमानानि तन्निवासिनोऽपि, अर्थादनुन
For Private And Personal