________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
॥
॥
ति. अनेनाऽनुमानेन जानीहि तव शरीरं विषरूपं जातं. सप्त महांतो रोगाः शरीरे समुन्नू- मालाटी. ताः, इति देववचः श्रुत्वा चक्री चिंतयति, अनित्योऽयं देहः, अस्मिन्नसारे देहे किमपि सारं नास्ति. यउक्तं इदं शरीरं परिणामधुर्बलं । पतत्यवश्यं श्लथसंधिजर्जरं ॥ किमौषधैः क्लि. ष्यसि मूढ धर्मते । निरामयं धर्मरसायनं पिब ॥ १॥ पुनरप्युक्तं कस्तूरी पृषतां रदाः क- - रटिनां कृत्तिः पशूनां पयो । धेनूनां उदमंगलानि शिखिनां रोमाण्यवीनामपि ॥ पुत्रस्नायुवशाविषाणनखरस्वेदादिकं किंचन । स्यात्कस्याप्युपकारि मर्त्यवपुषो नाऽमुष्य किंचित्पुनःश
इति वैराग्यपरायणेन राझा राज्यश्रियं त्यक्त्वा संयमश्रीगृहीता. भुजंगः कंचुकीमिव पश्चालनामपि निजाई न विलोकयति. सुनंदादीनां निजस्त्रीणां विलापान गृण्वन्नपि मनाग्र न चचाल. षण्मासी यावन्निधयो रत्नानि सेवकाश्च पृष्टे लग्नाः, परंतु तेन पश्चादपि नावलोकितं. षष्टनक्तस्यां ते पारणं करोति. पारणकेऽपि विकृतित्यागी धर्मानुरागी रोगाकांतकायो । निर्मायो नूमौ विजदार. एतस्मिन्नवसरे पुनरपि सौधर्मे देणोक्तं अहो धन्योऽयं सनत्कुमारनामा मुनिः, महता रोगेण दूयमानेऽपि शरीरे औषधादिस्पृहां न करोति. धन्योऽयमिती
For Private And Personal