________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
पृष्ट किं कारणं शिरोधूनने ? तान्यामुक्तं देव यादृशं नवदर्शनकौतुकं श्रुतं तादृशमेव दृष्टं, मालाटी. इति हिजवचनं श्रुत्वा चक्री प्राह नो अधुना एतदवस्थायां मदीयं रूपं किं विलोक्यते? स्ना-१ नकरणानंतरं परिहितोनमेनेपथ्यस्य धृतालंकारस्य शिरसि धृतरत्रस्य चामरैर्वीज्यमानस्य हात्रिंशत्सहनै राजनिः सेव्यमानस्य मम रूपं विलोकनीय; अधुना किं विलोक्यते ? इतिश चक्रिवचः श्रुत्वा तान्यां चिंतितं, अहो! नत्तमस्य स्वमुखेन स्वप्रशंसां कर्तुं न युज्यते. य.
तं-न सौख्यसौन्नाग्यकरा नृणां गुणाः । स्वयं गृहीता युवतीकुचा इव ॥ परैगृहीता वि. - तयं वितन्वते । न तेन गृह्णति निजं गुणं बुधाः ॥१॥
चक्रिवचः प्रमाणीकृत्य गतौ विप्रौ. चक्रिणि सन्नायामुपविष्टे पुनरप्यागतौ, रूपं विलोकयित्वा विषप्लौ जातो. चक्रिणा प्रोक्तं किं विषादकारणं ? तावाहतुः संसारविलसितं, चक्र प्राह कथं ? तान्यामुक्तं यन्नवतः प्राग् रूपं दृष्टं ततोऽनंतगुणहीनमिदानी ते रूपं वर्तते. च- ॥ ए॥ क्रियोक्तं कथं जानीतः ? तावाहतुरवधिज्ञानेनेति. चक्रिणोक्तं तत्र प्रमाणं किं ? तावूचतुःनो चक्रिन् मुखस्थं तांबूलरसं नूमौ थूत्कृतं विलोकय ? मक्षिकास्तदुपरि स्थित्वा मरणं प्राप्नुवं
For Private And Personal