________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥॥
अयं उष्टशील इति होलनां प्राप्नोति, अतो विनीत एव श्लाघां प्राप्नोति. ॥ २७॥
मालाटी. ॥ मूलम् ॥–श्रोवेणवि सप्पुरिसा । सम्मकुमारव के बुप्रंति ॥ देहरकणपरिहाणी।जकिर देवेहिं से कहियं ॥ ॥ व्याख्या-थोवेण इति' स्तोकेनापि निमित्तेनेत्यर्थः, सत्पुरुषाः सजनाः सुलनबोधिन इत्यर्थः, सनत्कुमार श्व तुर्यचक्रिवत् केचिदुनमा बुद्ध्यंते, प्रतिबोधं प्राप्नुवंति. देहे शरीरे कणेन स्वल्पकालेन परिहानिरुपहानिर्यस्मात्कारणात किले. ति श्रूयते, 'देवेहिं इति ' देवान्यां ' से इति' तस्य सनत्कुमारस्य कश्रितं, इदमेव तस्य बोधकारणं ॥ २० ॥ कथानकगम्योऽयं विस्तरार्थः, स चेवं
गजपुरनगरे सनत्कुमारनामा चक्री बन्नूव, सोऽतीवरूपवान् षट्खंडराज्यं करोति. एकस्मिन्नवसरे शकः सन्नायां सनत्कुमारचक्रवर्तिरूपं वर्णयामास, एतेन समः कोऽपि नूतले रूपवान्नास्ति. ततो शान्यां देवाच्यामिश्वचनं नांगीकृतं. तत्कुतूहलावलोकनार्थं हिजरूपौ नू- ए त्वा तौ गजपुरमागतो. एतस्मिन्नवसरे स्नानकरणवेलायामासनस्थितमानूषणरहितं सुगंधितैलेनाध्यक्तांगं सनत्कुमारं दृष्ट्वा तद्रूपमोहितौ तौ मुहुर्मुहुः शिरसी धूनयामासतुः, चक्रिणा
For Private And Personal