SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेशन इत्युपदेशः॥ मालाटी. Y ॥ मूलम् ॥-निअगमविगप्पिअ-चिंतिएण सछंदबुरिइएण ॥ कत्तो पारन हियं ।। ॥॥ कीर गुरुअणुवएसेणं ॥ १६ ॥ व्याख्या-निगम इति' निजकमत्या स्वकीयबुद्ध्या विकल्पितं स्थूलावलोकनं, चिंतनं सूदमावलोकनं, तेन स्वकीयमतिकल्पनयेत्यर्थः, स्वचंदबु. चिरितेन स्वतंत्रमतिचेष्टितेनेत्यर्थः। 'कत्तो ति' कुतः 'पारत' परत्र परे लोके हितमात्मनो हितं 'कीर इति ' क्रियते ? गुरुअनुपदेशत नपदेशाऽयोग्येन गुरुकर्मणेति ना. वः, स्वेच्छाचारिणः परत्र हितं न प्राप्नुवंतीत्यर्थः ।। २६ ॥ ॥ मूलम् ॥–श्रो निरोवयारी । अविणीन गविन निरुवणामो ॥ साहूजस्स गरहि जणेवि वयणिजयं लहः ॥ २७ ॥ व्याख्या-क्षे' इति. स्तब्धोऽनमनशील इत्यः, निरुपकारी कृतमुपकारं न जानाति, कृतघ्न इत्यर्थः, अविनीत श्रासनदानादिविनयवि- ॥ ॥ कल इत्यर्थः, गर्वितः स्वगुणोत्सेकवान्, निरुवनामो गुरुष्वपि न प्रणतिं विदधाति, एवंनूतः साधुजनस्य गर्हितो नवति, साधवस्तस्य गहीं कुवैति, जनेऽपि लोकमध्येऽपि वचनीयता, For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy