________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मुपदेशन इत्युपदेशः॥
मालाटी. Y ॥ मूलम् ॥-निअगमविगप्पिअ-चिंतिएण सछंदबुरिइएण ॥ कत्तो पारन हियं ।। ॥॥ कीर गुरुअणुवएसेणं ॥ १६ ॥ व्याख्या-निगम इति' निजकमत्या स्वकीयबुद्ध्या
विकल्पितं स्थूलावलोकनं, चिंतनं सूदमावलोकनं, तेन स्वकीयमतिकल्पनयेत्यर्थः, स्वचंदबु. चिरितेन स्वतंत्रमतिचेष्टितेनेत्यर्थः। 'कत्तो ति' कुतः 'पारत' परत्र परे लोके हितमात्मनो हितं 'कीर इति ' क्रियते ? गुरुअनुपदेशत नपदेशाऽयोग्येन गुरुकर्मणेति ना. वः, स्वेच्छाचारिणः परत्र हितं न प्राप्नुवंतीत्यर्थः ।। २६ ॥
॥ मूलम् ॥–श्रो निरोवयारी । अविणीन गविन निरुवणामो ॥ साहूजस्स गरहि
जणेवि वयणिजयं लहः ॥ २७ ॥ व्याख्या-क्षे' इति. स्तब्धोऽनमनशील इत्यः, निरुपकारी कृतमुपकारं न जानाति, कृतघ्न इत्यर्थः, अविनीत श्रासनदानादिविनयवि- ॥ ॥ कल इत्यर्थः, गर्वितः स्वगुणोत्सेकवान्, निरुवनामो गुरुष्वपि न प्रणतिं विदधाति, एवंनूतः साधुजनस्य गर्हितो नवति, साधवस्तस्य गहीं कुवैति, जनेऽपि लोकमध्येऽपि वचनीयता,
For Private And Personal