________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
उपदेश- णि लक्षाणि, तेषु उर्खनो पाप एतादृशे, जातिर्जन्म, जरा वयोहानिः, मरणं प्राणत्याग-
( स्तपो यः सागरः समुश्स्तमुत्तारयतीति, एतादृशे, हे गुणानामाकर गुणनिधे एतादृशे जि. ॥श्न्य ॥
नवचने वीतरागसिते कणमपि कणमात्रमपि प्रमादं मा कार्षीः ? प्रमादं त्यक्त्वा जिनवचनमाराधनीयमित्यर्थः ॥ २३ ॥
॥ मूलम् ॥-जं न सह सम्मत् । लणवि जं न ए संवेगं ॥ विसयसुदेसु अरजश् । सो दोसो रागदोसाणं ॥ २४ ॥ व्याख्या-'जं न लहति' अयं जीवो यत्सम्य. क्त्वं न बनते न प्राप्नोति, अथ च सम्यक्त्वं लब्ध्वापि यत्संवेग नैति न प्राप्नोति, च पुनः | विषयसुखेषु शब्दादिषु यज्यति रक्तो नवति, सोऽयं सर्वोऽपि रागषाणामेव दोषः, अतो दोषहेतुत्वाशगषौ त्याज्यावित्यर्थः ॥ २४ ॥
॥ मूलम् ॥ तो बहुगुणनासाणं । सम्मत्तचरित्तगुणविणासाणं ॥ न हु वसमागंतव रागहोसाण पावाणं ॥ २५ ॥ व्याख्या-'तो बहु इति ' तो इति तस्मात्कारणाबहुगुगानां नाशो येन्यस्ते, अथवा बहुगुणान् नाशयंतीति, तेषामेतादृशानां रागषाणामित्युत्त
॥२५॥
For Private And Personal