SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- णि लक्षाणि, तेषु उर्खनो पाप एतादृशे, जातिर्जन्म, जरा वयोहानिः, मरणं प्राणत्याग- ( स्तपो यः सागरः समुश्स्तमुत्तारयतीति, एतादृशे, हे गुणानामाकर गुणनिधे एतादृशे जि. ॥श्न्य ॥ नवचने वीतरागसिते कणमपि कणमात्रमपि प्रमादं मा कार्षीः ? प्रमादं त्यक्त्वा जिनवचनमाराधनीयमित्यर्थः ॥ २३ ॥ ॥ मूलम् ॥-जं न सह सम्मत् । लणवि जं न ए संवेगं ॥ विसयसुदेसु अरजश् । सो दोसो रागदोसाणं ॥ २४ ॥ व्याख्या-'जं न लहति' अयं जीवो यत्सम्य. क्त्वं न बनते न प्राप्नोति, अथ च सम्यक्त्वं लब्ध्वापि यत्संवेग नैति न प्राप्नोति, च पुनः | विषयसुखेषु शब्दादिषु यज्यति रक्तो नवति, सोऽयं सर्वोऽपि रागषाणामेव दोषः, अतो दोषहेतुत्वाशगषौ त्याज्यावित्यर्थः ॥ २४ ॥ ॥ मूलम् ॥ तो बहुगुणनासाणं । सम्मत्तचरित्तगुणविणासाणं ॥ न हु वसमागंतव रागहोसाण पावाणं ॥ २५ ॥ व्याख्या-'तो बहु इति ' तो इति तस्मात्कारणाबहुगुगानां नाशो येन्यस्ते, अथवा बहुगुणान् नाशयंतीति, तेषामेतादृशानां रागषाणामित्युत्त ॥२५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy