________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
अपदेश
॥२६॥
रेण संबंधः, पुनः कीदृशानां रागषाणां? सम्यक्त्वं शुश्रज्ञानरूपं, चारित्रं पंचाश्रवनिरोध- मालाटी. लक्षणं, गुणास्तेषां विनाशो यैस्ते तेषां, रागषाः सम्यक्त्वादीन गुणान् विनाशयंतीति नावः, 'न इति' निषेधार्थे, 'हु इति निश्चये' वश्यं पारवश्यं नातागंतव्यं नाऽागमनीयं 'वश न आवq इति लोकनाषयार्थः 'केषां वश्यं नातागंतव्यं ? पूर्वोक्तदोषदुष्टानां पापानां नी. चानां रागषाणां वश्यं नागंतव्यमित्यर्थः ।। २५ ॥
॥ मूलम् ॥-न वि तं कुण अमित्तो । सुवि सुविराहिन समनोविजं दोवि अ. णिग्गहिया । करंति रागो अ दोसो अ॥ २६ ॥ व्याख्या- नवीति ' नैव तं इति ' तादृशं 'कुण इति' करोत्यनर्थ, कः ? अमित्रो वैरी शत्रुरपि तादृशमनथै न करोति, कोह. शः शत्रुः? — सुदुवि ' अतिशयेनापि सुविराधितोऽपि अतिशयेन सम्यग् विराधितोऽपि, ए.) तादृशोऽपि शत्रुः, पुनः कीदृशः शत्रुः ? समर्थोऽपि बलवानपि सन, एतादृशोऽपि शत्रुस्त- ॥२६॥ मनर्थ न करोति, यमन— दोवि इति ' घावपि शत्रुभ्योऽप्यधिकौ कुरुतः, कीदृशौ शै? अनिगृहीतावनिरुक्षवनिवारितो. तौ हौ कौ? एको रागः, अन्यो देषश्च. एतावता कोऽर्थः ?
For Private And Personal