SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, उपदेश वैरी विराधितः सन्नेकस्मिन् नवे मरणं ददाति, रागषौ त्वनंतानि मरणानि दत्त इति नावः ॥ २६ ॥ पुनरपि रागषयोरेव फलमाह॥श्न॥ ॥ मूलम् ॥ इह लोए यासं । अयसं करिति गुणविणासं च ॥ पसर्वति अपरलो. ए। सारीरमणोगए उरके ॥ २७ ॥ व्याख्या-'इहलोए इति ' अस्मिन् लोके संसारे राग षौ प्रायास शरीरमनसोः क्लेश दत्तः च पुनरयशोऽपकीर्ति विस्तारयतः, च पुनर्गुणा ज्ञा. नदर्शनचारित्राणि, तेषां विनाशं कुरुतः ‘पसवंति इति' नत्पादयतः परलोके परजन्मनि M शारीराणि शरीरसंबंधीनि दुःखानि जनयतः, नरकतिर्यग्गतिदायकत्वात्, तयोरनर्धमूलत्वा वेत्यर्थः ॥ १७ ॥ । ॥ मूलम् ॥-धिही अदो अकजं । जं जाएंतोवि रागदोसेहिं ॥ फलमनलं कडअरसं। तं चेव निसेवए जीवो ॥ ॥ व्याख्या-'धिही इति' धिगू धिग् जीवंप्रतीतिशेषः, अ हो ति महदाश्चर्यकारि इदमकार्य ! जाननपि अनर्थकारकावेतौ रागषाविति विदन्नपि, अथ च एतयोः फलं विपाकमतुलं विस्तीर्ण, कीदृशं फलं ? कटुकरसं कटुकास्वादं जानन्नपि, ॥ ७॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy