________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मुपदेश-
मालाटी,
॥श्
॥
तं इति ' तदेव चैवेत्यव्ययक्ष्यं बाहुल्यार्थे, रागषफलममृतबुद्ध्या निषेवते सेवते जीवः संसारवासी, अतोऽमुं घिगित्यर्थः ॥ ॥
॥ मूलम् ।।—को दुरकं पाविजा | कस्सवि सुस्केहि विम्हन हुन्जा ॥ को मुकं न लहिज्जा । रागदोसौ न ज हुन्जा ॥ ॥ व्याख्या-'को दुकं इति' कः पुमान् दुःखं
पाविजा' अप्राप्स्यत् ! लोकन्नाषया 'पामत' इत्यर्थः, कस्यापि, अपि समुच्चये, कस्य संसारिणः सुखैः कृत्वा 'अहो अयं महान् सुखी' इति विस्मयमाश्चर्यमन्नविष्यत्, को जीवो मोदं नालन्निष्यत्, अपि तु सर्वोऽपि मोकमगमिष्यत्. रागषौ यदि 'न हुजाति' नाऽनविष्यतां, तदा सर्वेऽपि मोक्षमगमिष्यनिति नावः ॥ ५ ॥
॥ मूलम् ॥-माणी गुरुपमिणी । अणबन्नतिन अमग्गचारी अ॥ मोहं किलेसजालं । सो खा जहेव गोसालो ॥ ३० ॥ व्याख्या-'माणी ति ' यः शिष्यो मानी अहं कारी जवति, गुरुप्रत्यनीको गुर्वपवादवादी नवति, आत्मीयेनाऽशुस्वन्नावेनाऽनर्थनृतोऽनर्थपूर्णः, अमार्गे नत्सूत्रप्ररूपणारूपे चरति गवतीत्येवं शीलो मोघं व्यर्थं निष्फलं क्लेशाः शि
॥
॥
For Private And Personal