________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश- नाप्यंतरायकर्मोदयतो निदा नार्पिता, रुष्टः सर्वोपरि चिंतयतिस्म, अहो पुष्टाः सर्वेऽप्यते मालाटी,
( पौरलोका यदेवं ते खादंति पिबंति स्वेवया नोजनं च कुर्वति, परं मम स्वल्पमपि नार्पयं॥२॥ ति, अतोऽहं वैनारगिरेपरि चटित्वा महतीशिलापातनेनैतान उष्टान् चूर्णयामीति संचिंत्य
स उर्ध्यानतो वैनारगिरेरुपरि चटितः, महतो शिला च पातिता. तां दृष्ट्वा नष्ट्वा सर्वेऽपि दूर गताः, अन्नाग्यवशतश्चलंत्याः पर्वतशिलाया अधो निक्षुरायातः, तनारेणाक्रांतश्चूर्णीनूतकायो रौध्यानतो मृत्वा सप्तमी नरकावनिं गतः, अहो बलीयान्मनोव्यापारः. नक्तं च-मनोयोगो बलीयांश्च । नाषितो नगवन्मते ॥ यः सप्तमी कणाईन । नयेक्ष मोदमेव च ॥१॥ पुनश्च-मन एव मनुष्याणां । कारणं बंधमोक्षयोः ॥ यौवालिंग्यते नार्या । तथैवालिंग्यते स्वता ॥२॥ एवं धानतो यथा निक्षुकेश नरकःखं प्राप्तं, तथाऽन्योऽपि प्राप्नोतीति म.) नसा नोगप्रार्थनापि न विधेयेत्युपदेशः । इत्यष्टत्रिंशत्तमः संबंधः ॥ ३० ॥
॥श्न्धा ॥मूलम् ॥ नवसयसहस्स दुलहे। जाजरामरणसागरुत्तारे ।। जिणवयामि गुणा* यर । खणमवि मा काहिसि पमायं ॥ २३ ॥ व्याख्या-नव इति 'नवानां शतसहस्राः
For Private And Personal