________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश
मालाटी,
॥२३॥
पस्योपमायुर्देवत्वेन स नुत्पन्नः, ततश्च्युत्वा स महाविदेहे सेत्स्यतीति कामदेवदृष्टांतः, एवं यथा श्राइनापि कामदेवेन घोरोपसर्गाः सोढास्तथा साधुनापि मोदार्थिनोपसर्गाः सोढव्या इत्युपदेशः ॥ इति सप्तत्रिंशत्तमः संबंधः॥
॥ मूलम् ।। लोगे अभुंजमाणावि । केश मोहा पति अहरगई ॥ कुविन आहारही । जनाइजणस्स दमगुव ॥ २२ ॥ व्याख्या-'नोगे इति 'नोगानऽ जाना अपि, मनसि केवलं नोगेछां कुर्वाणा अपीत्यर्थः, केचित्प्राणिनो मोहादज्ञानात्पतंति ' अहरगति ' अधोगतो; तत्र दृष्टांतमाह-कुपितः सन् 'आहारही इति ' आहारार्थी निक्षुकः 'जता ज.
स्तति' जेमनवारायां वने गतो यो जनो लोकस्तस्योपरि शिलापातकश्मक श्व निक्षुरिव, यथा तेन मनसा उर्ध्यानचिंतनेनैव दुर्गतिरूपं फलं प्राप्तं तयाऽन्योऽपि प्राप्नोतीत्यर्थः ॥ ॥ ॥ अथात्र संबंधः
राजगृहे नगरे कस्मिंश्चिदुत्सवे सर्वोऽपि लोको वैनारगिरावुद्यानिकायां गतः, तदवसरे चैको निर्णोंजनवांग्या नगरं भ्रांत्वाऽलब्धन्नोजनो वनमागतः, सर्वत्रापि भ्रांतः, परं के
॥२३॥
For Private And Personal