________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
मुपदेश- सि त्वं, सौधर्मे सुरपतिना त्वत्प्रशंसा कृता, तामश्रद्दधानोऽहं त्वत्परीक्षार्थमागतो, यादृशः
I सुरपतिना प्रशंसितस्तादृश एव त्वं मया दृष्टः, इति स्तुत्वा स स्वस्थानं गतः, प्रातः कायो॥२॥ सर्ग पारयित्वा स समवसरणे नगवंतं वंदितुमागतः, नगवतोतं नो कामदेव ! अद्य तव
मध्यरात्रौ देवेनागत्योपश्वत्रयं यत्कृतं तत्सत्यं ? कामदेवेनोक्तं सत्यं, हंता स्वामीति. पश्चान्नगवता सर्वसाधून साध्वीश्चास्यैवमुक्तं नो देवानुप्रियाः यद्ययं श्राधर्मस्थितोऽपि देवकृतोपसर्गानेवं सहते, तदा श्रुतज्ञातॄणां साधूनां तु सम्यक् परीषहादि सहनीयमेवेति. श्रीनगवशाक्यं विनयपूर्वकं सर्वैरपि श्रुतमंगीकृतं च. श्छं नगवता कामदेवस्य स्वमुखेन प्रशंसा क. ता, धन्यात्माऽयं कामदेवः, नक्तं च-धमा ते जीअलोए । गुरवो निवसंति जस्स हिययंमि ॥ धन्नाणवि सो धन्नो । गुरूण हियए वस जोन ॥१॥ इति लोकैः स्तूयमानोऽसौ नगवंतमलिवंद्य स्वगृहमागतः, पश्चात्तेन सम्यक् श्राहानां दर्शनादिका एकादश प्रतिमा आ- राधिताः, विंशतिवर्षाणि यावत् श्रा:पर्यायं प्रपाल्य प्रांते चैकमासिक्या संलेखनया सम्य. गालोच्य प्रतिक्रम्य कालमासे कालं कृत्वा सौधर्मनाम्नि सुरलोकेऽरुणाननानि विमाने चतुः
॥
॥
For Private And Personal