________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ११॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
36
न । न य सो मसावि परिकुविन || १ || व्याख्या -' सीसा इति सीसवेढे ति आईच वर्धा वेष्टनेन शिरसि मस्तके वेष्टिते सति, तदाईचर्मणि शुष्के सति प्रक्षिणी लोच'निगालीति निर्गत्य पतिते, प्राकृतत्वाद् द्वित्वार्थे बहुवचनं कस्य ? मेतार्यस्य मेतार्यनाम्नो मुनेः संबंधिनी, कीदृशस्य जगवतः पूज्यस्य; न च स मेतार्यनामा मुनिर्मनागपि लवलेशमात्रमपि स्वर्णकारोपरि कुपितः, न क्रोधं प्राप्तः, एवमन्येनापि कमा विधेयेत्युपदेशः ॥ ९१ ॥ अत्र कथानकं
साकेतपुरे चंशवतंसको राजाऽतीवधार्मिकः, तङ्गृहे सुदर्शना कुहिसमुद्भूतौ सागरचंदनामानौ पुत्रौ तयोर्मध्ये मुख्यस्य युवराजपदं दत्तं द्वितीयस्य चोज्जयिनीराज्यं दत्तं; अन्या प्रियदर्शना राशी, तत्सुतौ गुणचंबालचंज्ञनिधौ, एवं सुतादिभिः परिवृतो राजा राज्यं करोति. अथैकदा गृहीतपौषधत्रतो राजा रात्रौ कस्मिन्नप्येकांतवासे यावदयं समीपस्थो दीपो ज्वलति तावन्मया प्रतिमया स्थेयमित्यनिग्रहवान् स्थितः, तदवसरेऽनभिज्ञाततदाशया का - चिद्दासी तत्र तैलमापूरयामास वहुकालमवस्थानेन शिरोवेदनया मृतोऽसौ गतो देवलोकं,
For Private And Personal
मालाटी.
॥ २१५ ॥